SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २२० ज्ञाताधर्मकथाङ्गसूत्रे पत-प्रवृत्तवषणाबन्दुसहितां, पञ्चवणमेघनिनादोपशोभिता. दिव्यां= मनोहरां 'पाउससिरी' प्राश्रियं वर्षाकालसम्बन्धिनी शोभा विकुर्वते प्रकटीकरोति, विकुर्वित्वा यत्रैवाभयकुमारस्तत्रैवोपागच्छति, उपागत्य अभयकुमारमेवमवदत्-एवं खलु हे देवानुप्रिय ! मया तब 'पियट्टयाए' प्रीत्यर्थ सजिता सविद्युत सप्पन दिव्या पाश्रीः 'विउव्विया' विकुर्विता प्रकटीकृता, 'तं' तत्-तस्मात् विनयतु-पूरयतु खलु हे देवानुपिय ! तव लघुमाता धारिणीदेवी इममेतद्रूपमकालदोहदम् । ततः खलु स अभयकुमारस्तस्य पूर्वसंगतिकस्य देवस्य हर वर्षाकाल संबन्धी शोभाको कि जिस में महान् मेघों की ध्वनि हो रही है और जो पंचवर्णवाले मेघों के निनाद से तथा छोटी२ बिन्दुओं के वर्षण से शोभित है, प्रकट किया। (विउवित्ताजेणेव अभयकुमारे तेणामेव उवागच्छइ उवागच्छित्ताअभयकुमारं एवं वयासी) प्रकट करके फिर वह जहां अभयकुमार श वहां पहुचा-पहुँच कर उसने अभयकुमार से ऐसा कहा (एवं खलु देवाणुप्पिया? मए तबपियट्टयाए सगज्जिया सविज्जुया सफुसिया दिव्या पाउससिरी विउविया) हे देवानुपिय ? मैंने तुम्हारी पोति के लिये सगर्जित, सविद्यत एवं छोटी२ बिन्दुओं के वर्षण से युक्त वर्षाऋतु की शोभा प्रकट करदा हे (तं विणे उणं देवाणुप्पिया? तब चुल्लमाउया धारिणा देवी अपमेयारूब अकालदोहलं) तो हे देवानुप्रिय ? आपकी छाटी माता धारिणीदेवी अपने उस अकाल दोहद की अब पूर्ति જન સુધી દંડના આકારે બનાવ્યા. આ પ્રમાણે બીજી વખત તેમણે વૈક્રિય સમુદ્ધાત દ્વારા આત્મપ્રદેશોને ફેલાવીને બહાર પ્રકટ કર્યા અને સંખ્યાત જન સુધી ६.ना २२ परिणत या. (समाहोणत्ता खिप्पामेव सगजियं सविज्जुयं सफु. सियं तं पंचवन्नमेहणिणाभोवसोहियं दिव्वं पाउससिरि विउव्वेइ) પરિણત કરીને તેમણે સત્વરે મહાન મેઘોની ગર્જનાઓ વાળી, અને પંચવર્ણવાળા વાદળાઓના અવાજની તેમજ નાના નાનાં ટીપાંઓના વર્ષણથી શેભતી મનહર વર્ષ नी माने प्रावी. (विउवित्ता जेणैव अभयकुमारे तेणामेव उवागच्छइ उवागच्छित्ता अभयकुमार एव वयासी) माम शालाने घटावीने वे समय भारनी पासे ४ ने यु-(एवं खलु देवाणुप्पिया ! मए तव पियट्टयाए सगज्जिया सबिज्जुया सफुसिया दिव्या पाउससिरी विउपिया) वानुप्रिय! મેં તમારી પ્રીતિને લીધે સગતિ, સવિતા અને નાનાં ટીપાંઓવાળી વર્ષાત્રતુની शामाने प्रावी छ (तं विणेउणं देवाणुप्षिया? तव चुल्लमाउया धारिणी देवी अयमेयारूवं अकालदोहल) तो वनुप्रिय! तमा। नाना (५५२) भाता धारिणी हेवी पोताना हानी हुवे पूति ४२ माम (त एणं से શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy