SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २१२ ___ ज्ञाताधर्मकथाङ्गसूत्रे देवाणप्पिया! अहं इहं हव्वमागए, संदिसाहिणं, देवाणुप्पिया ! किं करेमि? किं दलयामि? किं पयच्छामि ? किं वा ते हियइच्छि यं? तएणं से अभयकुमारे तं पुव्वसंगइयं देवं अंतलिक्खपडिवन्नं पासित्ता हट्टतुट्टे पोसहं पारेइ, पारित्ता करयल संपरिगहियं अंजलिंकटु एवंवयासी-एवं खलु देवाणुप्पिया! मम चुल्माउयाए धारिणीत देवीए अयमेयारूवे अकालडोहले पाउब्भूए धन्नाओ णं ताओ अम्मयाओ तहेव पुव्वगमेणं जाव विणिज्जामि । तन्नं तुमं देवा. गुप्पिया! मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं अकालडोहलं विणेहि। तएणं से देवे अभएणं कुमारेणं एवं वुत्ते समाणे हट्टतुट० अभयकुमारं एवं वयासी-तुमण्णं देवाणुप्पिया! सुणिव्वुय वीसत्थे अच्छाहि, अहण्णं तव चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं दोहलं विणेभि-त्तिक? अभयस्स कुमारस्स अंतियाओ प डिणिक्खमइ, पडिणिक्खमित्ता उत्तरपुरथिमेणं वेभारपव्वए वेउव्विय समुघाएणं समोहणइ. समोहणित्ता संखेज्जाइं जोयणाई दंड निस्सरइ। जाव देचंपि वेउब्वियसमुग्घाएणं समोहणइ समोहणित्ता खिप्पामेव सर्गाजयं स विजयंसफुसियं तं पंचवन्नमेहणिणाओवसोहियं दिव्वं पाउससिरिं विउव्वेइ, विउबित्ता जेणेव अभए कुमारे तेणामेव उवागच्छइ, उवागच्छित्ताअभयं कुमारं एवं वयासी-एवं खलु देवा. णुप्पिया! मए तव पियट्याए सगजिया सविजया सफुसिया दिव्या पाउससिरी विउव्विया, तं विणेउणं देवाणुपिया। तव चुल्लमाउया धारिणि देवी अयमेयारूवं अकालडोहलं। तएणं से अभयकुमारे શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy