SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षि टीका. अ १. १५ अकालमेघदोहदनिरूपणम् २११ द्राणाम्, 'असंरवयपरिमाणनामवेज्जाणं' असंख्यपरिमाणनामधेयानाम् = नामधारिणा मसंख्यातानां द्रोपसमुद्राणां 'मज्झकारेणं' मध्यकारेण=मध्य भागेन 'विईत्रयमाणे' व्यतिव्रजन् = समुल्लङ्घयन्- दिव्यगत्या गच्छन्नित्यर्थः, 'उज्जयंते पभाए विमलाए जीवलोगे' उद्योतयन् प्रभयाऽऽविमलया जीवलोकं = विमलया= निर्मलया प्रभया - निजतेजसा जीवलोकं = तिर्यकलोकं उद्योतयन् = प्रकाशयन 'रायगिहं पुरवरं च' राजगृहं पुर वरं च=सकलनगर श्रेष्ठं राजगृहनगरं प्रकाशयुक्तं कुर्वन्, 'अभयस्स तस्स पासं ओवयइ दिव्वख्वधारी' तस्य अभयस्य पौषधशालायां कृतपौषधस्य पार्श्व= समीपे 'श्रवयति = अवतरति दिव्य रूपधारी देवः, उपागत इत्यर्थः || १५ || || मूलम् - तएण से देवे अंतलिक्खपडिवन्ने दसद्धवन्नाई सखि - खिणियाई पवरवत्थाई परिहिए एक्को ताव एसो गमो, अण्णोऽवि गमो ताए उक्किट्ठाए तुरियाए चवलाए चंडाए सीहाए उद्घयाए जड़ite छेया दिव्वाए देवगईए जेणामेव जंबूदीवे२ भारहे वासे जेणा मेव दाहिणभरहे रायागिहे नयरे पोसहसालाए अभये कुमारे तेणामेव उवागच्छ इ, उवागच्छित्ता अंत्तलिक्ख पडिवन्ने दसवन्नाई सखिखिणियाई पवरवत्थाई परिहिए अभयं कुमारं एवं वयासी - अहन्नं देवाणुपिया ! पुव्वसंगइए सोहम्मकप्पावसी देवे महाढिए नण्णं तुमं पोसहसालाए अट्टमभत्तं पगिव्हित्ताणं ममं मणसि करेमाणे चिट्ठसि तं एस विमलाए जीवलोगं रायगिहं पुरवरं च अभयस्य तस्स पासं ओवयइ दिव्त्ररूपधारी) असंख्यात द्वीप समुद्रों के होता हुआ तथा अपनी निर्मल प्रभा से तिर्यक लोक को एवं समस्त नगरों में श्रेष्ठ राजगृह नगर को प्रका शित करता हुआ उस अभयकुमार के पास पौषधशाला मे आया || १५ | लोग रायगिहं पुरवरं च अभयस्स य तस्स पास ओवयई दिव्वरूपधारी) અસંખ્યાતદ્વીપ સમુદ્રની વચ્ચે પસાર થતા અને પેાતાની નિળ કાન્તિથી તિય કલાક અને સમસ્ત નગરોમાં ઉત્તમ એવા રાજગૃહ નગરને પ્રકાશિત કરતા તે દેવ અભયકુમારની પાસે પૌષધશાળામાં આવ્યા સૂત્ર ૫૧પપ્પા શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy