SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १८६ ज्ञाताधर्मकथाङ्गसूत्रे गोपयसि। ततःखलु सा धारिणीदेवी श्रेणिकेन राज्ञा शपथशापिता सतो श्रेणिक राजानमेवमवादीत्-एवं खलु हे स्वामिन् ! मम तस्योदारस्य महास्वप्रस्य त्रिषु मासेषु बहुपतिपूर्णेषु-मायःपूर्णेषु ईषदनेषु इत्यर्थः, अयमेत दूपः अकाल मेवेषु अकालमेघविषये दोहदः प्रादुर्भूतः-स कीदृशो दोहद प्रादुर्भूतः? इत्याहधन्याः खलु ता अम्बाः, कृतार्थाः खलु ता अम्बाः, यावद् पूर्वोक्तविशेषणविशिष्टा वैभारगिरिपादमूले वैभारगिरिसमीपे आहिण्डमानाः क्रीडापूर्वकमकालमेधवर्षणजनितशोमाविलोकनपूर्वकं क्रीडन्त्यः, दोहदं विणिति' विनयन्ति पूरयन्ति, हे स्वामिन् तद् यदि खलु अहमपि यावत् दोहदं 'विणिज्जामि' विनयेयं= रहो हो। (तरण सा धारिणीदेवी सेणिएणं रन्ना सबहसाबिया समाणी से णिएणं रायं एवं वयासी) इस प्रकार श्रेणिक राजा द्वारा शपथ (सोगंद) युक्त की जाने पर धारिणीदेवीने उनसे ऐसा कहा-(एवं खलु सामी ? मम तस्स उरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुन्नाणं अय मेयारूवे अकालमेहेसु दोहले पाउन्भूए) स्वामिन् मुझे उस उदार आदि विशेषण संपन्न महास्वप्न के ३ मास परिपूर्णपाय होने पर अर्थात तीसरे मास के कुछ कम रहने पर असमय में प्रारष काल के मेधों में स्नान करने रूप ऐसा दोहला उत्पन्न हुआ है कि (धन्नाओ णं ताओ अम्मयाओ कयस्थाओ णं ताओ अम्मयाओ जाव वेभारगिरिपायमूलं. आहिँडमाणीओ दोहलं विणिति तं जइणं अहमवि जाव दोहलं विणिज्जामि) वे माताएँ धन्य हैं वे माताएँ कृतार्थ हैं जो पूर्वोक्त विशेषण विशिष्ट होकर भार गिरिके समीप में क्रीडा करती हैं-अकाल मेघवर्षण से जनित शोभा को देखती हुई विविध प्रकार की क्रीडा में निमग्न होती हैं भने पावी २६ । (न एणं सा धारिणीदेवी सेणिएणं रना सवत्साविया समाणी सेणिएणं रायं एवं वियासी) मा प्रमाणे श्रेणुिराजय सोमपूर्व ५७पाथी पारिवीमे धु-(एवं खलु सामी ! मम तम्म उरालस्म जाव महामुमिणस्म तिण्हं मासाणं बहुपडिपुन्नाणं अयमेवारूवे अकालमेहेसु दोहले पाउब्धूए) है સ્વામિ! ઉદાર વગેરે વિશેષણવાળા પૂર્વે જોયેલા મહાસ્વપ્નના લગભગ ત્રણ માસ પૂરા થયે એટલે કે ત્રીજા માસમાં થોડા દિવસે બાકી હતા તે વખતે અસમયે વર્ષાકાળ દેહદ થયું. (धन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मयाआ जाव वे भारगिरिपायमलं आहिण्डमाणीओ डोहलं विणिति तं जडणं अहमवि जाव डोहलं विणि जामि) ते भातामानुजन पन्य छ भने ताथ छे तेयो (पूर्व एविता વિશેષણે યુક્ત) વૈભારગિરિની નજીક કડા કરે છે, અને અકાળે મેઘવર્ષણથી ઉત્પન્ન શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy