SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका. सू.१० उपस्थानशालासज्नीकरणादिनिरूपणम् १२५ संते' परिश्रान्तः अङ्गप्रत्यङ्गापेक्षया, 'सयपागेहिं सहस्सपागेहि' शतवाराम् पक्वानि औषधिशतसंमिश्रणेन पक्वानि च कार्षापणानां शतैर्वा पक्वानि तैः एवं सहस्रपाकैः। 'सुगंधवरतेल्लमाइएहि' सुगन्धिवर तैलादिकैः अन्यैरपि लक्षपाकादि मुगन्धिप्रधानतैलैः 'पीणणिज्जे हिं' प्रीणनीयैः-रसरक्तमांसमेदोऽस्थिमज्जशुक्राणां सप्तधातूनां साम्यजनकैः ‘दीवणिजे हि' दीपनीयैः जठराग्निबर्द्धकैः विदृणि जेहिं बृहणीयैः बलपुष्टिकारकैः सविदियगायपलायणिज्जेहि' सर्वेन्द्रियगावपल्लेदनीयैः समस्तेन्द्रियसम्पूर्णगात्रसुखजनकैः, 'अभंगएहि' अभ्यङ्गैग्निग्धतला. दिभिः 'अभंगिए समाणे' अभ्यङ्गितःसन उक्त तैलादिभिः लिप्तः 'तेल्लचम्मंसि' तेलचमणा, मत्रे तृतीयार्थे सप्तमी, तैलानुलिप्तशरीरस्य मर्दनसाधनरूपं चर्म 'तैलचर्म' इत्युच्यते तेन 'संवाहिए समाणे' संवाहितःसन्, इत्यग्रेण सम्बन्धः। कैःसंवाहितः ? इत्याह-- 'पडिपुण्णपाणिपायसुकुमालकोमलतले हिं' प्रतिपूर्णपाणिपादसुकुमारकोमलतलैः प्रतिपूर्णस्य . पाणिपादस्य सुकुमारकोमलानि अतिकोमलानि तलानि येषां ते तथा, तैः 'छेए हि' छेकैः-सकलमर्दनकला निपुणैः, अवसरज्ञैर्वा, 'दक्खेहि' दक्षैः अविलम्बितकारिभिः शीघ्रकारिभिरि चुके तब (सयपागेहिं सहस्सपागेहिं सुगंधवरतेलमाएहि) फिर शत पाक वाले सहस्रपालकवाले सुगंधित उत्तमोजम तेल आदि से तथा (पीणणिज्जेहिं दीवणिज्जेहिं दप्पणिज्जेहिं, मदणिज्जेहिं विणिज्जेहि सबिवदियगा य पल्हापणिज्जेहिं अभंगएहि अब्भंगिए) प्रीणनीय, रस, रक्तम स, भेद, अस्थि, मज्जा तथा शुक्र इन सात धातुओं में समता जनक, दीपनीय-जठराग्नि वर्धक, तर्पणीय-बलकारक, मदनीय कामवर्द्धक, बृहणीयबलपुष्टिकारक, और समस्त इन्द्रियों में तथा समस्त शरीर में सुखजनक ऐसे उबटनों-स्निग्ध तेल आदिकों से लिप्त होते हुए उन्होंने (तेलच. मंसि) तैलानुलिप्त शरीर के मर्दन के साधनरूप तैलचर्म द्वारा (पडिपु. ण्णपाणिपायसुकुमालतले हिं) परिपूर्ण पाणिपाद के सुकुमालतवाले (छेएढ़ि) (सयपागेहिं सइस्सपागेहिं सुगंधवरतेलमाएहि) त्या२४ शत अने साइन (31२ ५४ामा सुगधित सर्वोत्तम ते वगैथी तभ० (पीण णिज्जेहि दीवणिज्जेहिं, दप्पणिज्जेहिं, मदणिज्जेहि विहणिज्जेहिं, सविदियगाय पल्हापणिज्जाहिं अब्भंगेहि अभंगिए) श्रीशु नीय, २२, २४तमांस, मेद, अस्थि, મજજા અને શુક (વીર્ય) આ સાત ધાતુઓમાં સમતા ઉત્પન્ન કરનાર ઉદ્દીપક જઠરાગ્નિ ने धारना२], पीय, [५७४२४], भहनीय (म ने ॥वना२), डणीय, (३ અને પુષ્ટિ કરનાર) અને બધી જ ઈન્દ્રિયમાં તેમજ આખા શરીરમાં સુખ ઉત્પન્ન ४२।२ पटणे [स्नि५ तेस] यजीन तेभाणे (तेल चम्मसि) तेर यादा शरीरना साधन३५ "तै यम" 43 (पडिपुण्णपाणिपायसुकुमालतलेहि) संपूर्णपणे શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy