SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका. स. ८ स्वामफलनिरूपणम् १०१ जनकः ‘फलवित्तिविसेसे' फलवृत्तीविशेषः फलप्रवृत्तीभवीष्यति ? इति 'मन्ने' मन्ये=अहं तकयामि। धारीणी देवी श्रेणीकस्य राज्ञो मुखाद्स्वप्नस्य विशेषफलं श्रोतुमिच्छति स्मेति भावः ॥मू० ७ मूलम्--तएणं सेणिए राया धारिणीए देवीए अंतिए एयमलैं सोचा णिसम्म हट जाव हियए धाराहय नीय सुरभि कुसुम चंचु. मालइय तणु ऊसवियरोमकूवे तं सुमिणं ओगिहिए ओगिणिहत्ता ईहं पविसइ पविसित्ता अप्पणोसाभाविएणं मइपुव्वएणं बुद्धिविण्णाजेणं तस्स सुमिणस्स अत्थोग्गहं करेइ करित्ता, धारिणीदेवीं ताहिं जावहियय पडायणिजाहिं मिउमहुररिभिय गंभीरसस्सिरीयाहि वग्गूहि अणुवूहेमाणे २ एवं वयासी-उराणे णं तुमे देवाणुप्पिए ! सुमिणे दिटे, कल्लाणेणं तुमे देवाणुप्पिए । सुमिणे दिखे सिवे धन्ने मंगल्ले सस्सिरीए णं तुमे देवाणुप्पिए ! सुमिणे दिड आरोग्गातुट्रि दीहाउयकल्लाणमंगलकारए णं तुमे देवी ! सुमिणे दिढे, अत्थलाभो ते देवाणुप्पिए ! पुत्तलाभो ते देवाणुप्पिए ! रज्जलाभो, भोगसोक्ख लाभो ते देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए !नवण्हं मासाणं बहुपडिपुण्णाणं अद्ध?माण य राइं दियाणं विइकंताणं अम्हं कुलकेउ कुलदीव कुलपव्वयं कुलवडंसयं कुलतिलकं कुलकित्तिकरं कुलवित्तिकरं कुलणंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवद्धणकरं सुकुमालपाणिपायं जावदारयं पयाहिसि, से वि य णं दारए उम्मुक्कबालभावे विन्नाय परिणयमेत्ते सूरे वीरे विकंते विच्छिन्न जाव सुमिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ) हे नाथ ? इस शुभ महास्वप्न का क्या फल होगा।॥सूत्र ७॥ सुमिगस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ) ७ वाभि ! 1 मा. शुभ स्वप्ननुं शुण थशे ? ॥सूत्र ७॥ શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy