SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका. सू, ७ स्वप्नफलनिरूपणम् ग्राहिणीभिः, हिययपल्हायणिजाहि' हृदयप्रह्लादनीयाभिः हृदयगतकोपशोकादिनिवारणेन मनःप्रमोदकारिणीभिः, 'मियमहुररिभियगंभीर सस्सिरियाहिं' मितमधुररिभितगम्भीरसश्रीकाभिः मिता=अल्पशब्दा बहुर्था, मधुरा=कर्णसुखकरी, रिभिता=आलापगर्भितत्वेन सङ्गीतरूपा, गम्भीरा-मेघशब्दवदनुच्छस्वरा, सश्रीका =अनुप्रासाद्यलगारयुक्तत्वात्परमशोभासंपन्ना, ताभिः, मितादिपश्चपदानां कर्म धारयः, गिराहि' गीर्भिः बाणीभिः संलपन्ती-संलपन्ती-पुनःल्पन्ती, 'पडि. बोहेइ' प्रतिबोधयति राजानं जागरयति, 'पडिबोहिता' प्रतिबोध्य श्रेणि केन राज्ञा 'अन्भणुन्नाया समाणी' अभ्यनुज्ञाता सती प्राप्तनिदेशा सती ‘णाणामणि कणगरयणभत्तिचित्ते' नानामणिकरत्न भक्ति चित्रे विविधस्फटिकादिमणि सुवर्णरत्नानां भक्तिभिः-रचनाभिः, चित्र-विचित्रे 'भदासणंसि' भद्रासने सुवर्णसिंहा. सने यस्थाधोभागे पीठिकाबन्धो भवति निसीयई-निषीदति-उपविशति, निषद्य 'आसत्था' आश्वास्ता गतिजनितश्रमापनयनेन विश्रामप्राप्ता तथा 'वीसत्था' विश्वस्ता=मनःप्रसन्नतया क्षोभवर्जिता 'सुहासणचरगया सुखासनवरगता=सुखानि=सुख कराणि च तानि आसनानि च सुरवासनानि, तेषु वरं-प्रधान, सर्वश्रेष्ठमित्यर्थः, तस्मिन्=तदुपरिगता-उपविष्टा करयलपरिग्गहियंकरतलपरिगृहीतं-करतलाभ्यां माणी२ बार२ संबोधित कर (पडियोहेइ) जगाया। पडिबोहेत्ता जगाकर (सेणिएणं रन्ना) श्रेणिक राजाने जब उसे (अब्भणुन्नायासमाणी) आज्ञा प्रदान की तब वह (णाणामणि कणगरयणभक्तिचित्ते) अनेक विध स्फटिक आदि मणियों, सुवर्ण तथा रत्नों की रचनाओं से विचित्र (भद्दासणंसि) सुवर्ण के भद्रासन पर (निसीयइ) बैठगई। (निसीइत्ता ) बैठकर (आसत्था वीसत्थासुहासणवरगया) जब वह आगमन जनित थकावट से और क्षोभ से रहित हो चुकी तब मनकी प्रसन्नता से उसी सर्व श्रेष्ठ मुखासन पर बैठी २ उसने (करयलपरिग्गहियं) दोनों हाथों को संपुटरूप में (संलवमाणी २) पा२वार साधित परीने [पडिबोहेइ] crusया. [पडिबोहेत्ता] ruने-[सेणि एणं रन्ना] श्रेणुि २०-ये न्यारे तेने (अन्भणुन्नायासमाणी) माज्ञा याची त्यारे ते (णाणामणिकणगरयणभत्तिचित्ते) मने ४२॥ २३टि पोरे भामा, सुवण तेम०४ २त्नाथी २थित वियित्र (भदासणसि) भद्रासन ५२ (निसीयइ) मेसी 5. (निसीइत्ता) मेसीने (आसत्था वीसत्था सुहासणवरगया) જ્યારે તે ચાલીને આવવાના થાક, અને ક્ષોભ વગરની થઈ તેમજ પ્રસન્ન મનવાળી થઈ ત્યારે ते सर्वोत्तम सुमासन ७५२ मेसत मेसतi - ते) (करयलपरिग्गहियं) भन्ने डायने શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy