SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०३४ अ. श.१ उ०४-११ अनन्तरावगाढायेकेन्द्रियनि० ५७१ अथ चतुर्थोद्देशकः मारभ्यतेमूलम्-‘एवं सेसा वि अट्र उदेसगा जाव अचरिमोत्ति' नवरं अर्णतरसरिसा परंपरा परंपरसरिसा चरमा य अचरमा य एवं चेव । एवं एए एक्कारस उद्देसगा ॥३४-११-१॥ चोत्तीसइमे सए पढमे एगिदियसए ॥३४.४-११ उद्देसगा समत्ता ॥पढमं एगिदियसेढीसयं समत्तं ॥ छाया--'एवं शेषा अपि अष्टौँ उद्देशका यावदचरम इति । नवरम् अनन्त रसदृशाः परम्पराः परम्परसहशा श्वरमाश्चाचरमाश्च एवमेव । एवमेते एका दशोदेशकाः ॥३४।१।११ चतुस्त्रिंशत्तमे शतके प्रथमे एकेन्द्रियशते ४-११ उद्देशाः समाप्ताः प्रथममेकेन्द्रियश्रेणिशतकं समाप्तम् ॥ टीका--'एवं सेसा वि अउद्देसगा जाव अचरिमोत्ति' एवम्-परम्परोपपन्न. कोद्देशकवदेव शेषा एतद्भिन्ना अष्टावपि उद्देशकाः यावद् अचरमोद्देशक इति । तत्राष्टौ चतुर्थत आरभ्य एकादश पर्यन्ताः-अनन्तरावगाढ ४-परम्परावगाढा ५ -ऽनन्तराहारक ६-परम्भराहारक ७ -ऽनन्तरपर्याप्त ८-परम्परपर्याप्त ९-चरमा १०ऽचरम ११ रूपा अवसेया इति । 'नवरं अणेतरा 'अणंतरसरिसा' अनन्तरो ॥शतक ३४ उद्देशक ४-११॥ 'एवं सेसावि अg उद्देसगा जाव अचरिमोत्ति' इत्यादि टीकार्थ-इसी प्रकार से बाकी के भी आठ उद्देशक अचरम उद्देशक तक कह लेना चाहिये। वे आठ उद्देशक इस प्रकार से हैं-'अन्तरावगाढ ४, परम्परावगाढ५, अनन्तराहारक ६, परम्पराहारक ७, अन्तरपर्याप्त८, परम्परपर्याप्त ९, चरम १०, और अचरम ११ 'नवरं अणंतरा अणंतर. सरिसा परंपरा परंपरसरिसा चरमा य अचरमाय एवं चेत्र जितने - ચેથા ઉદ્દેશાને પ્રારંભ છે 'एव सेसा अट्ट उद्देसगा जाव अचरिमो त्ति' त्याह આજ પ્રમાણે બાકીના આઠે ઉદ્દેશાઓ યાવત્ અચરમ ઉદ્દેશા સુધી કહેવા જોઈએ તે આઠ ઉદેશાઓ આ પ્રમાણે છે. અનંતરાવગાઢ ૪ પરમ્પરાવગાઢ ૫ અનંતરહારક ૬ પરમ્પરહારક ૭ અનન્તર પર્યાપ્તક પરંપરપર્યાપ્તક ૯ ચરમ १० मन मयरम ११ णवर अणंतरसरिसा परम्परा, परम्परसरिसा શ્રી ભગવતી સૂત્ર : ૧૭
SR No.006331
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages803
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy