SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०३३ अ. श.२ सू०१ कृष्णलेश्यायेकेन्द्रियनिरूपणम् २७७ परंपरोववण्णग कण्हलेस्स अपज्जत्त सुहमपुढवीकाइयाणं भंते ! कइ कम्मपगडीओ पन्नत्ताओ एवं एएणं अभिलावेणं जहेव ओहिओ परंपरोववन्नग उद्देसओ तहेव जाव वदति। एवं एएणं अभिलावेणं जहेब ओहि एगिदियसए एकारस उद्देसगा भणिया तहेव कण्हलेस्लप्सए वि भाणियव्वा जाव अचरिमकण्हलेस्सा एगिदिया ॥सू० १॥ विइयं एगिंदियसयं समतं __ छाया--कतिविधाः खलु भदन्त ! कृष्णलेश्या एकेन्द्रियाः प्रज्ञप्ताः ? गौतम ? पञ्चविधाः कृष्णलेश्या एकेन्द्रियाः प्रज्ञप्ताः । तद्यथा-पृथिवीकायिका: यावद् वनस्पतिकायिका, कृष्णलेश्याः खलु भदन्त ! पृथिवीकायिकाः कतिविधाः प्रज्ञप्ताः ? द्विविधाः प्रज्ञप्ताः। तद्यथा-सूक्ष्म पृथिवीकायिकाश्च पादरपृथिवी कायिकाश्च । कृष्णलेश्याः खलु भदन्त ! मूक्ष्मपृथिवीकायिका कतिविधाः प्रज्ञता ? गौतम ! एवमेतेनाऽमिलापेन चतुष्क भेदो यथैव-औधिकोदेशके यावद् वनस्पतिकायिका इति । कृष्णलेश्यापर्याप्तकसूक्ष्मपृथिवीकायिकानां भदन्त ! कति कर्ममकृतयः प्रज्ञताः ? एवमेव एतेनाभिलापेन यथैव-औधिकोदेशके तयैव प्रज्ञप्ताः । तथैवबध्नन्ति, तथैव, वेदयन्ति । तदेवं भदन्त ! तदेवं भदन्त ! इति । कतिविधाः खलु भदन्त ! अनन्तरोपपन्नक कृष्णलेश्यै केन्द्रियाः प्रज्ञप्ताः ? गौतम ! पश्चविधा अनन्तरोपपत्रका कृष्णलेश्या एकेन्द्रियाः, एवमेतेन अभिलापेन तथैव-द्विपदो भेदः, यावद् वनस्पतिकायिका इति । अनन्तरोषपन्नक कृष्णलेश्य सूक्ष्म पृथिवीकायिका भदन्त । कति कर्मप्रकृतयः प्रज्ञप्ताः ? एवमेतेनाऽभिला. पेन यथा औधिकोऽनन्तरोपपन्नकानाम्, उद्देशकस्तथैव यावद्वेदयन्ति । तदेवं भदन्त । तदेवं भदन्त । इति । कतिविधाः खलु भदन्त ! परम्परोपपन्नकाः कृष्णलेश्या एकेन्द्रियाः मज्ञप्ताः ? गौतम ! पञ्चविधाः परम्परोपपन्नकाः कृष्णलेश्या एकेन्द्रियाः प्रज्ञप्ता तद्यथा-पृथिवीकायिका:०, एवमेतेनाऽभिलापेन, तथैव-चतुष्कभेदो यावद् वनस्पतिकायिका इति। परम्परोपपन्नक कृष्णलेश्या पर्याप्तक सुहुमपृथिवीकायिकानां भदन्त । कति फर्म प्रकृतयः प्राप्ताः ? एवमेतेनाऽभिलापेन यथैव औषिक: परम्परोपपन्नको. શ્રી ભગવતી સૂત્ર : ૧૭
SR No.006331
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages803
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy