SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ भगवती गौतम ! नो भवनवासि देवायुष्क प्रकुर्वन्ति नो वानव्यन्तर० नो ज्योतिष्क वैमानिकदेवायुष्कं प्रकुर्वन्ति । केवलज्ञानिनो यथा अलेश्याः। अज्ञानिनो यावद् विभङ्गज्ञानिनो यथा कृष्णपाक्षिकाः। संज्ञासु चतसृष्वपि यथा सलेश्याः। नो संझोप. युक्ता यथा मनःपर्यज्ञानिनः । सवेदका यावत् नपुंसकवेदकाः यथा सलेश्या । अवेदका यथा अलेश्याः। सकवायिनो यावत् लोभकषायिणः यथा सलेश्याः। अक. पायिनो यथा अलेश्याः। सयोगिनो यावत् काययोगिनो यथा सलेश्या ।अयोगिनो यथा अलेश्याः । साकारोपयुक्ताश्च, अनाकारोपयुक्ताश्च यथा सलेश्याः ॥ २॥ टीका-'किरियावई गं भंते ! जीवा' क्रियावादिनः खलु भदन्त ! जीवाः 'कि नेरइयाउयं पकरेंति' कि नैरयिकायुष्क प्रकुर्वन्ति नारकमवसम्बन्धि आयु. बंधनातीत्यर्थः अथवा 'तिरिक्वजोणियाउयं पकरेंति' तिर्यग्योनिकसम्बन्धि आयुष्क प्रकुर्वन्ति ताशायुष्कर्मबन्धं कुर्वन्तीति, अथवा-'मणुस्साउयं पकरेंति' मनुष्यायुष्क प्रकुर्वन्ति अथवा 'देवाउयं पकाति' देवायुष्क प्रकुर्वन्ति ? इति प्रश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'नो नेरइयाउयं पकरेति' नो नैरयिकायुष्कं प्रकुर्वन्ति नारकभवसम्बन्धि आयुष्ककर्मवन्धनं कुर्वन्ती जीव नारकादि २५ दण्डकों में जो-जो समवसरण जहां-जहां है वह-यह समवसरण वहां-वहां विभक्त करके प्रकट किया गया है। अब उन्हीं जीवादि २५ दण्डकों में आयु के बन्ध का निरूपण किया जाता है।-'किरियावाई णं भंते ! जीवा नेरच्याउयं पकाति टीकार्थ-हे भदन्त जो जीव क्रियावादी हैं वे क्या नैरयिक आयु. एक का बन्ध करते हैं ? 'तिरिक्खजोणियाउयं पकरेंति' तिर्यश्चायुका. बन्ध करते है ? 'मणुस्साउयं पकरेंति' मनुष्यायुका बन्ध करते हैं? 'देवाउयं पकरेंति' अथवा-देवायु का बन्ध करते हैं? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा ! नो नेरइयाउयं पकरेंति' हे गौतम ! क्रियाचादी जीव नैरयिक आयुका बन्ध नहीं करते है, 'णो तिरिक्खजोगिया જીવ નારક વિગેરે દંડકે માં જે-જે સમવસરણ જ્યાં જ્યાં હોય છે, તે તે સમવસરણ ત્યાં ત્યાં જુદા જુદા પ્રગટ કરેલા છે હવે તે જીવ વિગેરે ૨૫ પચીસ દંડકમાં આયુના બંધનું નિરૂપણ કરવામાં આવે છે. 'किरियावाईण भैते ! जीवा कि नेरइयाउयं परेति' इत्याहि ટીકાર્થ– હે ભગવદ્ જે છ ક્રિયાવાદી છે, તેઓ શું સિયિક मायन। म रे छ१ "तिरिक्खजोणियाव्यं पकरे ति' तिय" मायुध्यना मध ४३ छ १ 'देवाउयं पकरेंति' अथवा देव मायुष्यन! म छ? भा ना उत्तरमा प्रभुश्री छे 3-'गोयमा ! नो नेरइयाउयं पकरे ति गौतम ! हियावादी नयि भायुष्यना मध ५२ता नयी. 'जो तिरिक्खजोणिया. શ્રી ભગવતી સૂત્ર : ૧૭
SR No.006331
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages803
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy