________________
भगवतीसूत्रे ज्याम् 'देवाणुप्पियाणं केवइयं कालं तित्थे अणुमनिस्सइ' देवानुप्रियाणां सम्बन्धि तीर्थ कियन्तं कालमनुसज्जिष्यति-भवत्प्रचलिततीर्थ कियस्कालपर्यन्तम् अनुवय॑ते इत्यर्थ इति प्रश्नः । भगवानाह-'गोयमा' इत्यादि, 'गोयमा' है गौतम ! 'जंबुद्दीवे दीवे भारहे वासे' जम्बूद्वीपनामके द्वीपे भारते वर्षे 'इमीसे
ओसप्पिणीए' अस्यामवसपिण्याम् 'ममं एगवीसं वाससहस्माइं तित्थे अणुसज्जिस्सई' मम एकविंशतिवर्षसहस्राणि तीर्थमनुसज्जिष्यति । 'जहा णं भंते !' यथा खलु भदन्त ! 'जंबुद्दीवे दीवे भारहे वासे इमोसे ओसप्पिणीए' जम्बूद्वीपनामके द्वीपे भारते वर्षे अस्यामासपिण्याम् 'देवाणुप्पियाणं एगवीसं वाससहस्साई वित्थं अणुसज्जिस्सइ' देवानुप्रियाणामे कविंशति वर्ष सहस्राणि यावत् दीर्थमनु. सज्जिष्यति 'तहा णं भंते' तथा खलु भदन्त ! 'जंबुद्दीवे दीवे भारहे वासे' जम्बूद्वीपे द्वीपे भारते वर्षे 'आगमेस्साणं' आगमिष्यताम्-भविष्यकाले आगच्छतां महापद्मादीनां जिनवराणाम् मध्यात् 'चरिमतित्थ पररस' चरमतीर्थकरस्य-सर्वापेक्षया अन्तिमस्य 'केवइयं कालं तित्थे अणु पजिस्सई' कियन्तं कालं तीर्थमनुसजिष्यति आगामीतीर्थ कराणाम् योऽन्तिमस्तीर्थकरस्तस्य तीर्थ कियकाळपर्यन्तं स्थास्यतीति प्रश्नः । उत्तरमाइ-गोयमा' इत्यादि, 'गोयमा !' हे गौतम ! जावप्रचलित रहेगा? अर्थात् आपके द्वारा चलाया गया तीर्थ कितने समय तक रहेगा इसके उत्तर में प्रभु कह रहे हैं-'गोयमा! जंघु. हीवे दीवे मारहे वासे०' हे गौतम! जम्बूदीप नाम के इस द्वीप में स्थित भरतक्षेत्र में इस अवसर्पिगी काल में मेरा तीर्थ २१ हजार वर्षतक चलेगा अब पुनः गौतम प्रभु से ऐसा पूछते हैं-'जहाणं भंते ! जंबुद्दीवे टीचे भारहे चासे इमोसे ओसपिणी९०' हे भदन्त ! इस जम्बूदीप में स्थित भरतक्षेत्र में इस अवसर्पिणी काल में आपका तीर्थ जैसा २१ हजार व तक चलता रहेगा वैसा ही आगे होनेवाला महापद्मादि २४ जिनवरों के अन्तिम तीर्थंकर का तीर्थ कितने कालतक चलेगा ? तिथे अणुसज्जिस्सइ' मा५ हेवानुप्रिय सधी तीय-शासन सा समय સધી પ્રચલિત રહેશે ? અર્થાત્ આપે પ્રવર્તાવેલ તીર્થ કેટલા સમય સુધી
श? या प्रश्न उत्तरमा प्रभु ४ छ -'गोयमा ! जंबुद्दीवे दीवे भारहे वासे है गौतम ! ४५ नामना । द्वीपमा २! सरतक्षेत्रमा । અવસર્પિણું કાળમાં મેં પ્રવર્તાવેલ તીર્થ ૨૧ એકવીસ હજાર વર્ષ સુધી यासते. शथी गौतमस्वामी प्रभुने मे पूछे छे है-'जहा ण भंते ! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए०' हे पन् 'यूद्वीपमा २९सा ભરતક્ષેત્રમાં આ અવસર્પિણી કાળમાં આપે પ્રવર્તાવેલ તીર્થ જેમ ૨૧ એકવીસ હજાર વર્ષ સુધી ચાલુ રહેશે તે જ રીતે ભવિષ્યમાં થવાવાળા મહાપદ્માદિ ૨ ચાવીસ નવ પૈકી છેલલા તીર્થકરોનું તીર્થ કેટલા સમય સુધી ચાલુ
શ્રી ભગવતી સૂત્ર : ૧૪