________________
-
प्रमेयचन्द्रिका टीका श०२४ उ.४-११ सुवर्णकुमारादीनामुत्पादादिकम् ६५५
__ चतुर्थीयेकादशान्ता उद्देशाः तृतीयोद्देश के नागकुमारावासे उत्पिमूनां जीवानाम् उत्पादादिकं विचिन्त्य चतुर्थाधे कादशान्तोदेशकेषु सुवर्णकुपारादीनामुत्पादादि विचिन्तयितुम् , चतुर्था द्युद्देशकाः प्रारभ्यन्ते, तदनेन संबन्धेन आयातचतुर्था द्युद्देशकानामिदं सूत्रम् 'अवसेसा' इत्यादि,
मूलम्-अवसेसा सुवन्नकुमाराई जाव थणियकुमारा एए अह वि उद्देसगा जहेव नागकुमारा तहेव निरवसेसा भाणियव्वा । सेवं भंते ! सेवं भंते ! ति ॥सू०॥ चउवीसइमे सए चउत्थाई एगारस उद्देसा समत्ता ॥२४-४-११॥
छाया- अवशेषाः सुवर्णकुमारादिकाः यादत्स्तनितकुमाराः एते अष्टापि उद्देशकाः यथैव नागकुमारा स्तथैव निरव शेषा भणितव्या, तदेवं भदन्त ! तदेवं भदन्त ! इति ॥५० १।
शतक चौबीस उद्देश ४-११ तृतीय उद्देश में नागकुमारावास में उत्पन्न हाने योग्य जीवों के उत्पाद आदि का विचार करके अप सूत्रकार चतुर्थ उद्देश से लेकर ११ वे उद्देश तक सुवर्णकुमार आदिकों के उत्पाद आदि का विचार करने के लिये चतुर्थ आदि उद्देशकों को प्रारम्भ करते हैं, इसी सम्बन्ध से आए हुये चतुर्थ आदि उद्देशकों का यह 'अवसेसा' आदि प्रारम्भक सूत्र हैअवसेसा सुवन्नकुमाराई जाव थणियकुमारा-इत्यादि १
ચેથા ઉદ્દેશથી ૧૧ અગીયારમાં ઉદ્દેશાને પ્રારંભ– ત્રીજા ઉદ્દેશામાં નાગકુમારાવાસમાં ઉત્પન્ન થવાને ગ્ય જીના ઉત્પાદ વિગેરેને વિચાર કરીને હવે સૂત્રકાર આ ચેથા ઉદ્દેશથી લઈને ૧૧ અગી. યારમાં ઉદ્દેશા સુધી સુવર્ણકુમાર વિગેરેના ઉત્પાદ વિગેરેને વિચાર કરવા માટે ચેથા વિગેરે ઉદેશાઓને પ્રારંભ કરે છે. –આ સંબંધથી આવેલ ચેથા વિગેરે ઉદ્દેશાઓને પ્રારંભ કરવા માટે તેઓ નીચે પ્રમાણે સૂત્રપાઠ કહે છે'अवसेसा सुवन्नकुमाराई जाव णयकुमारा' इत्यादि
શ્રી ભગવતી સૂત્ર : ૧૪