SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२४ उ. १ सू०६ पर्याप्तकसंज्ञि प०तिरश्चां ना. उ. नि० ४७१ तदतिरिक्तं यदवशिष्टम् उपपातपरिमाणादिकं तत्सर्वमपि पूर्ववदेव बोद्धव्यमिति । तदेवमुक्ता रत्नप्रभादि तमापर्यन्वषट् पृथिवीवक्तव्यता । अथ अधः सप्तमी पृथिव्या वक्तव्यतामाह - 'पज्जत संखेज्जवासाउय' इत्यादि । 'पज्जतसंखेज्जवा साउयसन्निपंचिदियतिरिक्खजोणिए णं भंते' पर्याप्तसंख्यात वर्षायुष्कसंज्ञि पञ्चेन्द्रियतिर्यग्योनिकः खलु भदात ! 'जे भविए' यो भव्यः - योग्यः, 'अहे सत्तमाए पुढवीए नेरइएस' अत्रः सप्तम्याः पृथिव्याः नैरयिकेषु 'उत्रवज्जित' उपपत्तुम्, 'से णं भंते' सखल भदन्त ! 'के वइयकालडिइएस उववज्जेज्जा' कियत्कालस्थितिकेषु नैरविकेषु उत्पतु, हे मदन्त ! पर्याप्तसंख्यातवर्षायुष्कसंज्ञियञ्चेन्द्रियतिर्यग्योनिको जीवः अधः सप्तम्याः पृथिव्याः संबन्धिनरकावासे उत्पत्तियोग्यो विद्यते स खलु पञ्चेन्द्रिय तिर्यग्योनिकः कियत्कालस्थितिक नैरयिकेपुत्पद्येत इति उत्पादविषयकः प्रश्नः । भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ? 'जहन्नेणं बावीस सागरोवमट्ठिएस' जघन्येन द्वाविंशतिसागरोपमस्थितिकेषु नैरयिषु उत्पद्येत इत्यग्रिमक्रियया संबन्धः, 'उकोसेणं तेत्तीसं सागरोवमट्ठिइएस उववज्जेमाण आदिक है वह सब भी पूर्व के जैसे ही जानना चाहिये, इस प्रकार रत्नप्रभा से लेकर तमा तक की ६ पृथिवियों की वक्तव्यता कही, अब अधःसप्तमी पृथिवी की वक्तव्यता का कथन सूत्रकार करते हैं 'पज्जन्तसंखेज्जवासाज्य' इत्यादि इसमें गौतम ने प्रभु से ऐसा पूछा है - हे भदन्त ! पर्याप्त संख्यात वर्षायुष्क, पञ्चेन्द्रिय तिर्यञ्च योनिक जीव जो सप्तम नरक पृथिवी के नैरथिकों में उत्पन्न होने के योग्य है वह कितने वर्ष की स्थिति वाले नैरयिकों में उत्पन्न होता है ? इस प्रश्न के उत्तर में प्रभु गौतम से कहते हैं - हे गौतम! जहन्नेणं बावीस सागरोवमट्ठिएसु०' जघन्य से २२ सागरोपम की स्थिति वाले नैरयिकों में વિગેરે જે દ્વારા છે તે તમામ પહેલા કહ્યા પ્રમાણે જ સમજવા આ રીતે રત્નપ્રભાથી લઈને તમા સુધીની છ પૃથ્વીચાનું કથન કયું. હવે સૂત્રકાર અધઃ ससभी नामनी सातभी पृथ्वी स्थन ४रे छे.- 'पज्जत्त संखेज्जवासाय ' ઇત્યાદિ. આમાં ગૈતમસ્વામી પ્રભુને એવું પૂછે છે કે-હે ભગવન પર્યાપ્ત, સખ્યાત વર્ષની આયુષ્યવાળા પંચેન્દ્રિય તિય ચચાનિવાળા જીવ કે જે સાતમી પૃથ્વીના નૈરિયકામાં ઉત્પન્ન થવાને ચેાગ્ય છે, તે કેટલા વષૅની સ્થિતિ વાળા નૅયિકામાં ઉત્પન્ન થાય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૈતમસ્વામીને उडे हे }-डे गौतम! ' जहन्नेणं बावीसं सागरोवमट्ठिइएसु० ' धन्यथी २२ ખાવીસ સાગરોપમની સ્થિતિવાળા નૈરયિકામાં ઉત્પન્ન થાય છે. અને ઉત્કૃષ્ટથી ૩૩ તેત્રીસ સાગરોપમની સ્થિતિવાળા નૈયિકામાં ઉત્પન્ન થાય છે. શ્રી ભગવતી સૂત્ર : ૧૪
SR No.006328
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages671
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy