SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३५२ भगवतीसूत्रे मारणंतियसमुग्घाए १४। ते णं भंते! जीवा किं साया वेयगा असाया वेयगा, गोयमा ! साया वेयगावि असाया वेयगावि१५। ते गं भंते ! जीवा किं इत्थिय वेयगा पुरिसवेयगाणपुंसगवेयगा गोयमा! णो इत्थिवेयगा णो पुरिसवेयगा णपुंसगवेयगा १६। तेसिणं भंते ! जीवाणं केवइयं कालं ठिती पन्नत्ता गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुनकोडी१७।तेसिणं भंते जीवाणं केवइया अज्झवसाणा पन्नत्ता गोयमा असंखेज्जा अज्झवसाणा पन्नत्ता। तेणं भंते ! किं पसत्था अपसत्था गोयमा! पसस्था वि अपसत्था वि१८। ते णं भंते! पज्जत्ताअसन्निपंचिदियतिरिक्खजोणिए त्तिकालओ केवञ्चिरं होइ, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुवकोडी१९। ते णं भंते! पज्जत्ताअसन्निपंचिंदियतिरिक्ख जोणिए रयणप्पभाए पुढवीए मेरइए पुणरवि पज्जत्ताअसन्निपंचिंदियतिरिक्खजोणिए त्ति केवइयं कालं सेवेज्जा. केवइयं कालं गइरागई करेज्जा गोयमा! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाइं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुवकोडीमब्भहियं, एवइयं कालं सेवेज्जा एवइयं कालं गइरागई करेज्जा२०॥सू०२॥ छाया-ते खलु भदन्त ! जीवा एकसमयेन कियन्त उत्पद्यन्ते गौतम जघन्येन एको वा द्वौ वा त्रयो वा उत्कर्षेण संख्येयावा असंख्येया वा उत्पद्यन्ते२ । तेषां खल भदन्त ! जीवानां शरीराणि किं संहननानि प्रज्ञप्तानि ? गौतम ! सेवार्तसंहननानि प्रज्ञसानि३। तेषां ? खलु भदन्त ! जीवानां कियन्महती शरीरावगाहना प्रज्ञप्ता ? गौतम! जघन्येनाङ्गलस्या संख्यातमागा उत्कर्षण योजनसहस्रम्४। तेषां खलु भदन्त । શ્રી ભગવતી સૂત્ર : ૧૪
SR No.006328
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages671
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy