________________
प्रमेयचन्द्रिका टीका २०१८ उ० ६ १०२ परमाणौ वर्णादिनिरूपणम् ७९ त्रिवर्णः, युक्तिः पूर्ववदेव उदहरणीया । एवं रसेष्वपि यथा वणे कथितः तथा रसेऽपि त्रिप्रदेशिकः स्कन्धः स्यात् एकरसः, स्यात् द्विरसः, स्यात् त्रिरसः इति । 'सेसं जहा दुपएसियस' शेष यथा द्विप्रदेशिकस्य शेषम् उक्तादन्यत् सर्वमेव द्विपदेशिकवदेव ज्ञातव्यम् गन्धस्पर्शविषये । 'एवं चउपएसिए वि' एवं चतुष्पदेशिकोऽपि, एवमेव त्रिप्रदेशिकस्कन्धवदेव चतुःप्रदेशिकस्कन्धोऽपि ज्ञातव्यः 'नवर सिय एगवन्ने जाव सिय चउवन्ने' नवरं स्यात् एकवर्णों यावत् स्यात् चतुर्वर्णः, अत्र यावत्पदात् स्यात् द्विवर्णः स्यात् त्रिवर्णः, एतयोग्रहणं भवति तथा च चतुःप्रदेशिकः स्कन्धः कदाचिदेकवर्णः, कदाचित् द्विवर्णः, कदाचित् त्रिवर्णः, वर्णवाला होता है। और कदाचित् तीन वर्णवाला होता है यहां पर युक्ति पहिले के जैसी प्रकट कर लेनी चाहिये । 'एवं रसेसु वि' जैसा कथन वर्ण के विषय में किया गया है । ऐसा ही कथन रस के विषय में भी कर लेना चाहिये । अर्थात् त्रिप्रदेशिक स्कन्ध कदाचित् एक रसवाला होता है, कदाचित् दो रसवाला होता है, कदाचित् तीन रसवाला होता है। 'सेसं जहा दुप्पएसियस्स' कथित से अतिरिक्त
और सब गन्ध स्पर्श के विषय में छिप्रदेशिक स्कन्ध के जैसा ही जानना चाहिये । 'एवं चउप्पएसे वि' त्रिप्रदेशिक स्कन्ध के जैसा ही चतुःप्रदेशिक स्कन्ध भी जान लेना चाहिये । 'नवरं सिय एगवन्ने जाव सिय चवन्ने' इतना ही विशेष यहां पर है कि चतुःप्रदेशी स्कन्ध कदाचित् एकवर्णवाला होता है । यावत् कदाचित् वह चार वर्णवाला भी होता है। यहां यावत्पद से 'स्यात् द्विवर्णः, स्यात् त्रिवर्णः' इन दो पदों का વાળો હોય છે. અને કેઈવાર ત્રણ વર્ણવાળો હોય છે. અહિયાં તે બાબતમાં ५९ प्रमाणे युति सम सेवी. "एवं रसेसु वि" पन विषयमा रे પ્રમાણે કથન કરવામાં આવેલ છે. એવું જ કથન રસના વિષયમાં પણ સમજી લેવું. અર્થાત્ ત્રિપ્રદેશિક અંધ કે ઇવાર એક રસવાળ હોય છે. કઈ पा२ मे २सवाणे हाय छे. पार ऋणे २सपाय छे. "सेसं जहा दुप्पएसियस्स" 14 भने २५ न समधनी डेस विषयथा माडीन तमाम विषयमा विप्रहशि २४ प्रभार समो . "एवं चउप्पएसे वि" विशि: १४ प्रमाणे ४ यतुःप्रदेश २४५ ५ सभा , "नवरं सिय एग वन्ने जाब सिय चउवण्णे" महियां टसी विशेषता छ -यत:प्रशा સ્કંધ કદાચિત એક વર્ણવાળ હોય છે યાવત્ કદાચ તે ચાર વર્ણ વાળા પણ
શ્રી ભગવતી સૂત્ર : ૧૩