________________
८७.
भगवतीस्त्रे
चतुर्थों मङ्गः ४ । सव्वे ते सोलसभंगा माणियव्या' सर्वे ते षोडशभङ्गा भणितपाः, कर्कशमुख्यत्वे स्निग्धरूक्षयोरेकत्वानेकत्वाभ्यां शीतोष्णयोः क्रमेण एकत्वानेकत्वाविवक्षायां षोडश भङ्गा उपर्युक्ता भवन्तीति १६ । सव्वे करवडे देसे गरुए देसा लहुया देसे सीए देसे उसिणे देसे निद्ध देसे रुक्खे' सर्वः कर्कशो देशो गुरुको देशा लघुकाः देशः शीतो देश उष्णः देशः स्निग्धो देशो रूक्षः, 'एवं गरु एणं एगत्तेणं लहुएणं पुहुत्तेणं एएवि सोलसभंगा' एवं गुरुकेण एकत्वेन लघुकेन पृथक्त्वेन बहुत्वेनेत्यर्थः एतेऽपि पोडशभंगा भवन्ति तथाहि-सर्वः कर्कशो देशो गुरुको देशा लघु काः देशः शीतो देश उष्णो देशः स्निग्यो देशो रूक्ष देशाः स्निग्धाः, देशाः रूक्षा' इसके अनुसार वह सर्वांश में कर्कश, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीन, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध एवं अनेक देशों में रूक्ष हो सकता है ४, इस प्रकार से चारों चतुर्भङ्गियों के मिलकर १६ भंग हो जाते हैं । इन १६ भंगों में कर्कश स्पर्श की मुख्यता है तथा स्निग्ध और रूक्षपदों में एकता और अनेकता है एवं साथ में रहे हुए शीत और उष्ण पदों में भी क्रमशः एकत्व और अनेकत्व की विवक्षा हुई है, 'सव्वे कक्खडे, देसे गरुए, देसा लहुया, देसे सीए, देसे उसिणे देसे निद्धे, देसे रुक्खे' ऐसे कथन में 'एवं गरूएणं एगत्तेणं लहुएणं पुहुत्तेणं एए वि सोलस भंगा' गुरुपद में एकवचन करने से और लघुपद में बहुवचन करन से १६ भंग होते हैं-जो इस प्रकार से हैं-'सर्वः कर्कशः, देशो गुरुकः, देशा लघुकाः, देशः शीतः, देश उष्णः, देशः स्निग्धः, देशो रूक्षः, देशाः शीताः देश : उष्णाः देशाः स्निग्धाः देशाः रूक्षाः४' पाताना सवाशया તે કર્કશ એક દેશમાં ગુરૂ એક દેશમાં લઘુ અનેક દેશોમાં શીત અનેક દેશોમાં ઉષ્ણ અનેક દેશોમાં સિનગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળે હોય છે. એ રીતે આ ચોથો ભંગ થાય છે. ૪ આ રીતે આ ચારે ચતભગીના કુલ ૧૬ સોળ ભેગે થાય છે. આ સોળ ભગોમાં કર્કશ સ્પર્શનું મુખ્યપણુ છે, તથા સ્નિગ્ધ અને રૂક્ષ પદેમાં એકત્ર અને અનેકને એગ કર્યો છે તથા તેની સાથે રહેલા શીત અને ઉષ્ણ પદમાં કમથી એકપણા सन अने४५थानी विवक्षा ४२वामा माती छ, त। 'सम्वे कक्रूडे देसे गरुप हेमा लहया, देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक' मा प्रमाणेना
थनमा 'एव गरुएणं एगत्तेणे लहुएणं पुत्तेणं एए वि सोलभंगा' २३ પદમાં એકવચન કરવાથી અને લઘુ પદમાં બહુવચન કરવાથી પણ ૧૬ ભંગ थाय ७.२ मा प्रभार छ-'सर्वः कर्कशः देशो गुरुकः देशाः लघुकाः देश
શ્રી ભગવતી સૂત્ર: ૧૩