________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०७ नवप्रदेशिकस्कन्धस्य वर्णादिनि० ८११ कशो निरूपितमिति तत्सर्वं ततएत्र द्रष्टव्यम् । अष्टप्रदेशिकाद्यपेक्षया यदिह वैलक्षण्यं तदिह पदयते-'जइ पंचवन्ने' इत्यादि, 'जइपंचवन्ने यदि नवप्रदेशिका स्कन्धः पञ्चवर्णस्तदा 'सिय काळए य नीलए य लोहियए य हालिद्दए य सुकिल्लए य १' स्यात् कालव नीलश्व लोहितश्च हारिद्रश्च शुक्लश्च १' 'सिय कालए य नीलए लोहियर य हालिदए य सुकिल्लगा य २' स्यात् कालश्व नीलश्च लोहितश्च हरिद्रश्च शुक्लाश्च २ । एवं परिवाडीए एक सं भंगा भाणि. यया' एवं परिपाटया एकत्वानेकत्वाभ्याम् एकत्रिंशद्भङ्गा भणितव्या स्तत्राहस्कन्धपर्यन्त यह सब कथन अनेक घार निरूपित किया जा चुका है अतः वहीं से यह देख लेना चाहिये। अब जो अष्टप्रदेशिक स्कन्ध के कथन की अपेक्षा नवप्रदेशिक स्कन्ध के कथन में विलक्षणता है वही यहां प्रकट की जाती है-'जइ पंचवन्ने' इत्यादि-यदि वह नवप्रदेशिक स्कन्ध पांच वर्णों वाला होता है तो वह 'सिय कालए य, नीलए य, लोहियए य, हालिहए य, सुकिल्लए य १' कदाचित् काला, नीला, लाल, पीला, और शुक्ल इन वर्णों वाला होता है अथवा-सिय कालए य नीलए य, लोहियए य, हालिद्दए य सुकिल्लगा य २' एक प्रदेश उसका कृष्ण वर्णवाला, एक प्रदेश नीलेवर्ण वाला, एक प्रदेश लोहित वर्णवाला, एक प्रदेश पीले वर्णवाला औरअनेक प्रदेश शुक्ल वर्णवाले हो सकते हैं २, यहां अनेक प्रदेशों से ५ प्रदेश गृहीत हुए हैं 'एवं परिवाडीए एक्कतीसं भंगा भाणियन्या' इस परिपाटी के अनुसार एकत्व પ્રદેશથી લઈને આઠ પ્રદેશ સુધીનું સઘળું કથન અનેકવાર કહેવામાં આવી ગયું છે. જેથી તે સંબંધી કથન ત્યાં જોઈ લેવું.
- હવે આઠ પ્રદેશવાળા કંધના કથનથી આ નવ પ્રદેશવાળા સ્કંધમાં જે विशेषता छे. ते महिमतामit मावे छे. 'जइ पंचवन्ने' त्याहि १ પ્રદેશવાળે કંધ પાંચ વર્ણોવાળે હોય તે તે આ પ્રમાણે પાંચ વર્ણવાળો डा .-'सिय कालए य नीलए य लोहियए य हालिए य सुकिल्लए य१' કઈવાર તે કાળા વર્ણવાળે, નીલવર્ણવાળે લાલવર્ણવાળે પીળા વર્ણવાળે मन स पाणी डाय छे. १ अथवा 'सिय कारए य नीलए य लोहि. यए य हालिदए य सुकिल्लगा य २' तना से प्रदेश ४॥ १ वाणी । પ્રદેશ નીલ વર્ણવાળે એક પ્રદેશ લાલ વર્ણવાળો એક પ્રદેશ પીળા વર્ણવાળે અને અનેક પ્રદેશે સફેદ વર્ણવાળા હોય છે. ૨ આ ભંગમાં અનેક પ્રદેશ
वाथी पाय प्रश। अरु ४२१या छे. 'एवं परिवाडीए एक्कतीसं भंगा भाणि. ચા' આ પરિપાટિ પ્રમાણે તેના એકપણા અને અનેકપણુને લઈને ૩૧
શ્રી ભગવતી સૂત્ર : ૧૩