________________
प्रमेयचन्द्रिका टीका श०२० उ०५ २०५ सप्तप्रदेशिकस्कन्धस्य वर्णादिनि० ७६७ कषायश्च अम्लश्च मधुरश्चेति षोडशो भङ्गः १६ । 'एए सोलस भंगा' एते उपयुक्ताः पञ्चकसंयोगे षोडश भङ्गा भवन्तीति । एवं सबमेए एकगदुयगतियगचउक्कगपंचगसंजोगेणं दो सौला भंगसया भवंति एवं यथोक्तपकारेण सर्वे एते एककद्विक-त्रिक-चतुष्क-पञ्चक-संयोगेन षोडशाधिकशतद्वयाः २१६ भङ्गा भवन्तीति । तत्रासंयोगिनो भङ्गाः पञ्च ५, द्विकसंयोगिनो भङ्गाः चत्वारिंशत् ४० त्रिकसंयो. गिनो भङ्गाः अशीतिः ८०, चतुष्क संयोगिनो भङ्गाः पञ्चसप्ततिः ७५, पञ्चक संयोगिनो भङ्गाः षोडश १६, सर्वसंकलनया रसानाश्रित्य सप्तमदेशिकस्कन्धस्य षोडशाधिकद्विशतममाणा भङ्गाः २१६ भवन्तीति । रसानां भङ्गान् निरूप्य स्पर्शभङ्गान् दर्शयितुमाह-'फासा जहा चउप्पएसियस' स्पर्शा यथा चतु प्रदेशिकस्य येनैव प्रकारेण चतुःपदेशिकस्कन्धप्रकरणे स्पर्शस्य भङ्गाः कथितास्तेनै प्रकारसवाला और एक प्रदेश मधुर रसवाला हो सकता है १६, 'एए सोक्स भंगा' ये उपरोक्त १६ भंग पंचक संयोग में होते हैं 'एवं सबमेए एकग-दुयग-तियग-चउक-पंचग-संजोगेणं दो सोला भंगसया भवंति' इस प्रकार से ये सब असंयोगी५, विकसंयोगी ४०, त्रिकसंयोगी८०, चतुष्कसंयोगी७५ और पंचकसंयोगी१६ भंग सब मिलकर यहां २१६ होते हैं, इस प्रकार से रसों के भङ्गों की प्ररूपणा करके स्पशों के भंगों को दिखाने के लिये-'फासा जहा चउप्पएसियस्स' सूत्रकार ने ऐसा यह सूत्र कहा है-इसके द्वारा उन्होंने यह समझाया है कि जिस प्रकार से चतुष्प्रदेशिक स्कन्ध के प्रकरण में स्पर्शविषयक भंग प्रकट किये जा चुके हैं वैसे ही वे भंग इस सप्तप्रदेशिक स्कन्ध के प्रकरण में भी ખાટા રસવાળ હોય છે. અને એક પ્રદેશ મીઠા રસવાળો હોય છે. આ સોળમો
छ. १६ 'एए सोलस भंगा' 0 सेम मग पायना सयामा थाय छे. 'एवं सव्वमेए एक्कग-दुयग-तियग-चउक्क-पंचगसंजोगेणं दो सोला भंग सया भवंति' ॥ शत मा तमाम सगो सेट असयोगी ५ पाय, सयासी ૪. ચાળીસ, ત્રિકસંગી ૮૦ એંસી, ચાર સંગી ૭૫ પંચોતેર અને પાંચ સંગી ૧૨ સેળ એમ કુલ મળીને ૨૧૬ બસો ને સેળ ભંગ થાય છે.
આ પ્રમાણે રસ વિષયના ભંગે બતાવીને હવે સ્પર્શ સંબંધી ભંગ windi सूत्रा२ छ -'फासा जहा चउप्पएसियस्स' मा सूत्रथा सत्रमार એ સમજાવ્યું છે કે ચાર પ્રદેશવાળા સ્કંધના પ્રકરણમાં જે પ્રમાણે સ્પર્શ સંબંધી ભંગે બતાવવામાં આવ્યા છે. એ જ પ્રમાણેના સ્પર્શ વિષયક ભશે આ સાત પ્રદેશવાળા સ્કંધના પ્રકરણમાં પણ સમજવા, જેમકે તે સાતપ્રદેશ
શ્રી ભગવતી સૂત્ર : ૧૩