________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०५ सप्तप्रदेशिक स्कन्धस्य वर्णादिनि० ७६३ २ । स्यात् तिक्तश्च कटुकश्च कषायश्चाम्लाश्च मधुरचेति तृतीयः ३ । स्यात् विक्तश्च कटुकच कषायश्च अम्लाथ मधुराचेति चतुर्थः ४ । स्यात् तिक्तव कटुकश्व कषायाच अम्लश्च मधुरचेति पञ्चमः ५ । स्यात् विक्तश्च कटुकश्च कषायाश्च अम्लश्च
मधुराश्च २' कदाचित् वह एक प्रदेश में तिक्त रसवाला हो सकता है, एक प्रदेश में कटुक रसवाला हो सकता है, एक प्रदेश में कषाय रसवाला हो सकता है, एक प्रदेश में अम्ल रसवाला हो सकता है, और अनेक प्रदेशों में मधुर रसवाला हो सकता है २, अथवा 'स्पात तिक्तश्च कटुकश्च कषायश्च, अम्लाश्व, मधुरश्च ३' कदाचित् वह एक प्रदेश में तिक्त रसवाला, एक प्रदेश में कटुक रसवाला, एक प्रदेश में कषायरसवाला, अनेक प्रदेशों में अम्ल रसवाला और एक प्रदेश में मधुर रसवाला हो सकता है ३, अथवा 'स्पात् तिक्तश्च, कटुकश्च, कषायश्च, अम्लाश्च मधुराइच ४' कदाचित् उसका एक प्रदेश तिक्त रसवाला एक प्रदेश कटुक रसवाला, एक प्रदेश कषाय रसवाला, अनेक प्रदेश अम्ल रसवाले और अनेक प्रदेश मधुर रसवाले हो सकते हैं ४ अथवा'स्यात् तिक्तश्च, कटुकश्च, कषायाश्च, अम्लश्च, मधुरश्च ५' कदा चित् उसका एक प्रदेश तिक्त रसवाला, एक प्रदेश कटुक रसवाला, अनेक प्रदेश कषाय रसवाले, एक प्रदेश अम्ल रसवाला और एक प्रदेश
--
मधुराश्च' ।वार ते पोताना अहेशभां तीमा रसवाजी होय छे, भे પ્રદેશમાં કડવા રસવાળા હાય છે. એક પ્રદેશમાં કષાય-તુરા રસવાળા હાય છે. કોઇ એક પ્રદેશમાં ખાટા રસવાળો હાય છે. તથા અનેક પ્રદેશેામાં મીઠા रसवाणा होय छे. या जीले लौंग छे. २ अथवा 'स्यात् तिक्तश्च कटुकश्च कषायश्च अम्लाश्च मधुरश्च' अर्धवार ते पोताना ४ प्रदेशमां तीमा रस વાળા હાય છે. એક પ્રદેશમાં કડવા રસવાળા ઢાય છે. કાઈ એક પ્રદેશમાં *ષાય-તુરા રસવ!ળો હાય છે. અનેક પ્રદેશમાં ખાટા રસવાળા હૈાય છે. તથા
प्रदेशमां मधुर रसवाणी होय छे, 3 अथवा 'स्यात् विकश्च कटुकश्च, कषायश्च अम्लाश्च मधुराइच' वार ते मे प्रदेशमां तीमा रसवाणी होय છે. કાઈ એક પ્રદેશમાં કડવા રસવાળા ઢાય છે. એક પ્રદેશમાં કષાય-તુરા રસવાળા હાય છે. અનેક પ્રદેશમાં ખાટા રસવાળા હોય છે અને અનેક પ્રદે शोभां भीठा रसवाजी होय छे. या थोथो लंग छे. ४ अथवा 'स्यात् तितश्च, कटुकश्च, कषायाश्च अम्लश्च, मधुरश्च' अवार ते पोताना भे प्रदेशभां તીખા રસવાળા હાય છે. કોઈ એક પ્રદેશમાં કડવા રસવાળો હાય છે. અનેક
શ્રી ભગવતી સૂત્ર : ૧૩