________________
प्रमेयचन्द्रिका टीका श०२० उ०५ १०४ षट्प्रदेशिकस्कन्धस्य वर्णादिनि० ७२३ नीलए य लोहियए य हालिदए य सुकिल्लए य१२, सिय कालगा य नीलए य लोहियगे य हालिदए य सुकिल्लगा य१३, सिय कालगाय नीलए य लोहियए य हालिदगाय सुकिल्लए य१४ सिय कालगाय नीलए य लोहियगा य हालिदए यसुकिल्लए य१५,सिय कालगा य नीलए लोहियगाय हालिदए य सुकिल्लए य१५, सिय कालगा य नीलगा य लोहियए य हालिदए य सुकिल्लए य१६, एए सोलस भंगा, एवं सव्वमेए एकग-दुयग तियग-चउक्कग पंचग-संजोगेणं दो सोला भंगसया भवंति । गंधा जहा चउप्पएसियस्स रसा जहा एयरस चेव वन्ना, फासा जहा चउप्पएसियस्स रसा जहा एयस्स चेव वन्ना, फासा जहा चउप्पए. सियस्स ॥सू०५॥
छाया-सप्तप्रदेशिकः खलु भदन्त ! कतिवर्णः कतिगन्धः, कतिरस: कतिस्पर्शः प्राप्तः, एवं यथा पञ्चप्रदेशिको यावत् स्यात् चतुःस्पर्शः प्रज्ञप्तः, यदि एकवर्ण, एवमेकवर्ण-द्विवर्ण-त्रिवर्णाः यथा षट्प्रदेशिकस्य । यदि चतुर्वर्णः स्यात् कालश्च नीलश्च लोहितश्च हारिद्रश्च १, स्यात् कालच नीलश्च लोहितश्च हारिद्राश्च २, स्यात् कालश्च नीलव लोहिताश्च हारिद्रश्च ३, एवमेते चतुष्कसंयोगेन पञ्चदशभङ्गा भणितव्याः, यावत् स्यात् कालाश्च नीलाश्च लोहिताश्च हारिद्रश्च १५। एक्मेव पञ्चचतुष्कसंयोगा ज्ञातव्याः, एकैस्मिन् संयोगे पञ्चदश भङ्गाः, सर्वे एते पञ्चसप्ततिमङ्गा भवन्ति । यदि पञ्चवर्ण : स्यात् कालश्च नीलश्च लोहितच हारिद्रश्च शुक्लश्च, १, स्थात् कालश्च नीलश्च लोहितश्च हारिद्रश्च शुक्लाश्च २, स्यात् कृष्णश्च नीलब्ध लोहितश्च हारिद्राश्च शुक्लश्च ३, स्यात् कालश्च नीलच लोहितश्च हारिद्राश्च शुक्लाश्च ४, स्याउकालय नीलच लोहिताश्च दारिद्रय शुक्लश्च ५, स्यात कालश्च नीलश्च लोहिताश्व हारिद्रश्व शुक्लाश्च ६, स्मात् काल व नीलश्व लोहिताश्व हारिद्राश्च शुक्लश्च ७, स्थान कालवनीलाश्च लोहित हारिद्रश्व शुक्लश्च ८, स्यात कालश्च नीलाश्च लोहितश्च दारिद्रश्च शुक्लाश्च ९, रयात् कृष्णश्च नीलाश्च लोहितश्च हारिद्राश्व शुक्लश्च १०, स्यात् कालच नीलाश्च लोहिताश्व हारि. द्रश्च शुक्लश्च ११, स्यात् कृष्णाश्त्र नं.लश्च लोहितश्च हारिद्राश्च शुक्लश्च १२, स्यात् कालाश्च नीलश्व लोहितश्च हारिद्रश्च शुक्लाश्च १३, स्यात् कालाश्च नीलश्च लोहितश्च हारिद्राश्च शुक्लश्व ११, स्यात् कालाश्च नीलश्च लोहिताश्च
શ્રી ભગવતી સૂત્ર : ૧૩