________________
६३४
भगवतीस्त्रे 'वीसइमस उद्देसे चउप्पएसाइए चउप्फासे एगबहुवयणमीसा बीयाइया कहं भंगा' विंशतितमे शतके पञ्चमोदेशे चतुः प्रदेशादिके चतुः स्पर्श ।
एकवचन बहुवचन मिश्रा द्वितीयादयो भङ्गाः कथं स्युः ॥ एकवचनबहुवचन मिश्रा द्वितीयतृतीयादयः कथं भङ्गाः स्युः, यत्रैव खल्ल एकवचनं प्रागुक्तं तत्रैव बहुवचनम् , यत्र च बहुवचनं तत्रैकवचन मिति कथं स्यादेकत्व बहुत्वयोर्विरोधात् इति कृत्वा विरोध उद्भावितस्तत्रोत्तरमाह
'देखो देसा वा मया दव्वक्खेत्तवसभी विवक खाए । संघाय भेय तदुभय भावाओ वा वयणकाले ॥ छाया--देशोदेशा वा विवक्षया द्रव्यक्षेत्ररशतो वा मताः ।
वचनकाले संघातभेद स्तदुभयभावाद्वेति ॥ अयमाशयः-देशो देशा वा, इत्यनेन एकवचनबहुवचनयोनिर्देशो न दुष्टः, एकानेकवर्णादि धर्मयुक्तद्रव्यवशेन एकाने कावगाहनाक्षेत्रवशेन वा देशस्यैकस्यानेवृद्धगाथाएँ हैं--'वीसइमसउद्देसे' इत्यादि । ___ यहां शङ्काकार ने ऐसी शंका की है कि एकवचन और बहुचचन से मिश्र द्वितीय तृतीय आदि भंग कैसे हो सकते हैं ? क्योंकि जहाँ पहिले एकवचन कहा गया है वहां बहुवचन और जहां बहुवचन कहा गया है वहां एकवचन ये परस्पर विरोधी बातें धन नहीं सकती हैं। इस प्रकार से शङ्काकारने विरोध को उद्भावित किया तब सूत्रकारने इसका ऐसा उत्तर दिया--'देसो देखा वा मया' इत्यादि ।
तात्पर्य इसका ऐसा है 'देश' ऐसा एकवचन अथवा 'देशा' ऐसा पहुवचन का जो निर्देश किया गया है वह सदोष नहीं है क्योंकि एक अनेक वर्ण आदि रूप धर्म से युक्त द्रव्य के वश से अथवा एक मन छ. विषयमा नीय प्रभा में वृद्ध माथा। छ. 'वीसइमसउद से ઈત્યાદિ અહિયાં શંકાકારે એવી શંકા કરી છે-એકવચન અને બહુવચથી મિશ્ર બીજે, ત્રીજો વગેરે ભગ કેવી રીતે બને છે? કેમકે પહેલાં જ્યાં એકવચન કહ્યું હોય ત્યાં બહુવચન અને જ્યાં બહુવચન કર્યું હોય ત્યાં એકવચન આ પરસ્પર વિરોધી છે તે સંભવી શકતા નથી અહિયાં શંકાકારે વિરોધ બતાવે त्यारे सूत्रा३ तेन। मा प्रमाणे उत्तर 24-21-'देसो देसा वा मया' त्या भानु तात्यय छ है-'हेश:' मेसेयन मथ। देश :' वामपयनन। જે નિર્દેશ કર્યો છે. તે સદેષ–દેષાવહ નથી. કેમકે –એક-અનેક વર્ણ આદિ
શ્રી ભગવતી સૂત્ર : ૧૩