________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०१ पुद्गलस्य वर्णादिमत्वनिरूपणम्
५७३
शुक्लच, यदा त्रिदेशिक स्कन्धस्यैको देशो नीलो द्वितीयः पीतः तृतीयः शुक्ल स्तदा नत्रम भङ्गो भवति ९ । 'सिय कोहियए य हाळिदए य सुक्किल्लए य' स्यात् लोहितश्च पीतश्च शुक्लश्व, यदा त्रिदेशिकस्वन्यस्यैको देशी लोहितो भवेत् द्वितीयः प्रदेशः पीतो भवेत् तृतीयः प्रदेशः शुक्लो भवेत् तदा - दशमो भङ्गो निष्पद्यते १० । एवं एए दस वियासंयोगा' एवमेते दश त्रिसंयोगाः एवम्पूर्वोक्तदर्शितप्रकारेण एते त्रिसंयोगिनां दशभङ्गा भवन्ति त्रिवर्णतायामेकवचनस्यैव संभवात् दशत्रिकसंयोगा भङ्गा भवन्तीति भावः । त्रिमदेशिकस्कन्धे एकद्वित्रिवर्णविषयक भङ्गान् दर्शयित्वा त्रिपदेशिकस्कन्धस्य गन्धविषयकमङ्गान् दर्शयितुमाह- 'जइ एगगंधे' इत्यादि, गन्धविषये एकगन्धत्वे द्वौ भङ्गौ भवतः द्विगप्रथम प्रदेश नील भी हो सकता है दूसरा प्रदेश पीला भी हो सकता है और तीसरा प्रदेश शुक्ल भी हो सकता है ९ दशवां भंग-'सिप लोहि यए य, हालिद्दर य सुकिल्लए य' ऐसा है इस में उस त्रिमदेशिक स्कन्ध का प्रथम प्रदेश लाल भी हो सकता है दूसरा प्रदेश पीला भी हो सकता है और तीसरा प्रदेश शुक्ल भी हो सकता है 'एवं एए दस तिघा संजोगा 'इस प्रकार से ये १० त्रिक संयोगी भंग होते हैं त्रिवर्णता में एक वचन की ही संभवता होती है अतः इस अवस्था में त्रिक संयोगियों के १० ही भंग होते हैं । इस प्रकार से त्रिप्रदेशिक स्कन्ध में एक दो तीन वर्ण विषयक भगों को प्रकट करके अब सूत्रकार यहां गन्ध संबंधी भंगों को
ल्लए य' या भ्रमाछे नवभो लौंग छे. तेमां से त्र प्रदेशवाला धन પ્રદેશ નીલ વણુ વાળા પશુ હાઈ શકે છે અને ખીન્ને એક પ્રદેશ પીળા વણુ વાળે પણ હાઈ શકે છે. તથા ત્રીજો એક પ્રદેશ વેત વર્ણ वाणो या होई शडे छे. हसभी लौंग-सिय लोहियए य, हालिहए य, सुक्किलड़ए य१०' मा प्रभाना आ सभी लोग जने छे. तेमां से त्र प्रदेशवाला કધના પહેલે પ્રદેશ લાલ વધુ વાળેા પણ હાઈ શકે છે. અને ખીજો પ્રદેશ પીળા વણુ વાળા પણ હાઇ શકે છે. અને ત્રીજો પ્રદેશ શ્વેત વણુ વાળે! પણ हाय छे. १० ' एवं एए दस तियासंजोगा' आ रीते या पूर्वेति १० इस लग ત્રિક સચેાગી ભંગના ખને છે, ત્રણ વ પણામાં એક વચનની સભાવના હાય છે. જેથી આ અવસ્થામાં ત્રણ સચેઊંચામાં ૧૦ દસ જ ભંગેા બને છે. આ રીતે ત્રણ પ્રદેશવાળા સ્કંધમાં એક, બે, ત્રગુ, વહુ સ`બધી ભુંગા બતાવીને હવે સૂત્રકાર અહ્રિયાં ગોંધ સબધી લગામ ખતાવે છે તે मा प्रभा छे. -
શ્રી ભગવતી સૂત્ર : ૧૩