________________
प्रमेयचन्द्रिका टीका श०२० उ०२ सु०१ आकाशस्वरूपनिरूपणम्
अथ द्वितीयोदेशकः प्रारभ्यते ॥
"
प्रथमोद्देश द्वीन्द्रियादयो जीवाः प्ररूपिताः ते च जीवा आकाशाधारा इति द्वितीयोदेशके आकाशादिः मरूप्यते इत्येवं संबन्धेन आयातस्य द्वितीयोदेशकस्येदमादिमं सूत्रम् - 'कविहे णं भंते " इत्यादि,
मूलम् -'कइविहे भंते! आगासे पन्नत्ते ? 'गोयमा ! दुविहे आगासे पन्नत्ते ? ' तं जहा - लोयागासे य अलोयागासे य । लोयागासे णं भंते! किं जीवा जीवदेसा एवं जहा बितीयसए अत्थि उद्देसे तह चेत्र इह वि भाणियव्वं, नवरं अभिलावो जाव धम्मत्थिकाए णं भंते ! के महालए पन्नत्ते ? गोयमा ! लोए लोयमेत्ते लोग पमाणे लोयफुडे लोयं चेव ओगाहित्ता णं चिटु एवं जाव पोगलत्थिकाए । अहे लोए णं भंते! धम्मत्थिकायस्स के इयं ओगाढे ? गोयमा ! सातिरेगं अद्धं ओगाढे एवं एएणं अभिलावेणं जहा बित्तीयसए जाव इसीप्पभारा णं भंते! पुढवी लोयागासस्स किं संखेजभागं० ओगाढा पुच्छा ? गोयमा ! नो संखेजइभागं ओगाढा, नो असंखेजइभागं ओगाढा नो संखेने भागे ओगाढा नो असंखेजे भागे ओगाढा नो सवलयं ओगाढा सेसं तं चैव ॥ सू० १॥
४९७
छाया - कतिविधः खलु भदन्त ! आकाशः प्रज्ञप्तः ? गौतम । द्विविध आकाशः प्रज्ञप्तः, तद्यथा - लोकाकाशच अलोकाकाशश्च । लोकाकाशः खलु भदन्त ! किं जीवाः जीवदेशाः एवं यथा द्वितीयशतके अस्त्युद्देश के तथैव इहापि सर्वं भणितव्यम् नत्ररमभिलापो यावत् धर्मास्तिकायः खलु भदन्त ! किं महालयः प्रज्ञप्तः ? गौतम ! लोको लोकमात्रो लोकप्रमाणको लोकस्पृष्टो लोकमेवावगाह्य खलु तिष्ठति एवं यावत् पुद्गलास्तिकायः । अधोलोकः खलु भदन्त ! धर्मास्तिकायस्थ कियन्तमवगाढः १ गौतम | साविरेक्रमर्द्धमवगाढः एवमेतेनाभिलापेन यथा द्वितीयते यावद् ईशत्प्राग्भारा खलु भदन्त । पृथिवी लोकाकाशस्य किं
શ્રી ભગવતી સૂત્ર : ૧૩