________________
प्रमेयचन्द्रिका टीका श०२० ३०१ सू०१ द्वीन्द्रियनामकप्रथमोहे शनिरूपणम ४९५ पाधिकाः 'बेइंदिया विसेसाडिया' द्वीन्द्रिया विशेषाधिकाः, सर्वतोऽल्पाः पञ्चे. न्द्रियाः तदपेक्षया चतुरिन्द्रियाः ततोऽधिकार, तदपेक्षया त्रीन्द्रिया अधिकास्तद. पेक्षया द्वीन्द्रियाः अधिकाः सर्वतोऽल्पत्वं पञ्चेन्द्रियाणाम् सर्वतोऽधिकत्वं द्वीन्द्रियाणाम् , त्रीन्द्रियचतुरिन्द्रिययोरपेक्षया अल्पत्वमपि अपेक्षया विशेषाधिकत्वमा पीति । सेवं भंते ! सेवं भंते ! ति जाब विहरइ' तदेवं भदन्त ! तदेवं भदन्त ! इति यावद्विहरति हे भदन्त ! यद्देवानुमियेण कथितं तत् एवमेव-सर्वथा सत्यमेव भवद्वाक्यस्थ सर्वथा सत्यत्वात् इति कथयित्वा गौतमो भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्थित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति ।मु० १॥ इति श्री विश्वविख्यातजगतल्लमादिग्दभूषितवालब्रह्मचारि 'जैनाचार्य'
पूज्यश्री घालीलालयतिविरचितायां श्री "भगवती" सूत्रस्य प्रमेय चन्द्रिका ____ख्यायां व्याख्यायां विंशतितमशतकस्य प्रथमोदेशकः समाप्तः।।२०-१॥ षाधिक हैं 'तेइंदिया विसेसाहिया' चौइन्द्रिय जीवों की अपेक्षा तेइन्द्रिय जीव विशेषाधिक हैं 'बेइंदिया विसेसाहिया' तेइन्द्रिय जीवों की अपेक्षा दोइन्द्रिय जीव विशेषाधिक हैं इस प्रकार सब से कम पश्चे. न्द्रिय जीव हैं । इनकी अपेक्षा चौइन्द्रिय जीव अधिक हैं इनकी भी अपेक्षा तेइन्द्रिय जीव अधिक है और इनकी अपेक्षा दो इन्द्रियजीव अधिक हैं । अतः इस प्रकार से विचार करने पर पञ्चेन्द्रिय जीवों में सर्वतोऽल्पता आती है। और द्वीन्द्रिय जीवों में सर्वतोऽधिकता आती है तथा तेइन्द्रिय और चौइन्द्रिय जीवों में अपेक्षाकृत अल्पता भी और अपेक्षाकृत विशेषाधिकता भी आती है 'सेवं भंते ! अपेक्षा 'चउरिदिया विसेसाहिया' या२ ४न्द्रियाणा व विषाधि: छ. ईदिया विसेसाहिया' या२ द्रियवाणा वानी अपेक्षा त्रयन्द्रियाणा व विशेषाधि छ. 'बेइंदिया विसेसाहिया' अ द्रियाणा लवानी અપેક્ષાએ બે ઇન્દ્રિયવાળા જ વિશેષાધિક છે. આ રીતે બધાથી ઓછા પંચેન્દ્રિય જીવે છે. તેમની અપેક્ષાએ ચાર ઈદ્રિયવાળા જી અધિક છે. ચાર ઈદ્રિયવાળા કરતાં ત્રણ ઈદ્રિયવાળા જીવ અધિક છે. અને ત્રણ ઈદ્રિયવાળા છ કરતાં બે ઈદ્રિયવાળા જીવ અધિક છે. તેથી આ રીતનો વિચાર કરવામાં આવે તે પંચેન્દ્રિય માં સર્વથી અલ્પપણુ આવે છે. અને બે ઈન્દ્રિયવાળા જીવમાં સર્વથી અધિક પણ આવે છે. તથા ત્રણ ઈન્દ્રિય વળા અને ચાર ઈન્દ્રિયવાળા માં અપેક્ષાથી અપપણુ અને અપેક્ષાથી વિશેષાધિકપણુ પણ આવે છે.
શ્રી ભગવતી સૂત્ર : ૧૩