________________
४९२
भगवतीसूत्रे
पाणाइवाए उबक्खाइज्जति' समस्येके नो प्राणातिपाते उपाख्यान्ति 'नो मुसावादे' नो मृषावादे 'जाव नो मिच्छादंसण सल्ले उनकखाइजेति यावत् नो मिथ्यादर्शनशल्ये उपाख्यान्ति, असंयता जीवाः प्राणातिपाताद्यष्टादश पापस्थानेषु उपतिष्ठन्ति संयता जीवाः प्राणातिपातादौ नोपतिष्ठन्तीत्यर्थः 'जेसि पिणं जीवाण येषामपि खलु जीवानाम् 'ते जीवा एवमाहिज्जंति' ते जीवा एवमाख्यायन्ते 'तेसिं पिणं जीवाण' तेपामपि खल्ल जीवानाम् अत्थे गइयाणं' अस्स्ये केपामसंज्ञिनामित्यर्थः, 'विनाए नाणते' विज्ञातं नानात्वम्-भेदो विज्ञातो भवतीत्यर्थः 'अत्थेमइया' अस्त्येकेषाम् असंज्ञिनां न विज्ञातं नानात्वम् भेदो न विज्ञातो भवतीत्यर्थः येषामपि जीवानां संबन्धिनाऽतिपातादिना ते पञ्चेन्द्रिया जीवा एवमाख्यायन्ते यथा प्राणातिपातादिमन्त एते इति तेषामपि जीवानाम् अस्ययमर्थो यदुत एतेषां संज्ञिनां प्रतीतं नानाखं भेदः यदुत वयं वध्यादय एते बधकादय प्रकट कर दिये गये हैं। 'अस्थेगइया नो पाणाइवाए उवक्खाइज्जति' तथा कितनेक पञ्चेन्द्रिय जीव ऐसे होते हैं कि जो प्राणातिपात क्रिया में यावत् मिथ्यादर्शन शल्य में मौजूद नहीं रहते हैं उसे नहीं करते हैं तात्पर्य इस कथन का ऐसा है कि असंयत जीव १८ पापस्थानों में वर्तमान रहते हैं और जो संयत जीव हैं वे १८ पापस्थानों में वर्तमान नहीं रहते हैं 'जेसिं पिणं जीवाणं ते जीवा एवमाहिज्जंति तेसिं पिणं०' इत्यादि - तथा जिन जीवों की ये प्राणातिपात आदि क्रिया करते हैं उन जीवों में से कितनेक जीवों को 'हम इनके द्वारा मारे जा रहे हैं वे हमारे मारनेवाले हैं' इस प्रकार का भेद ज्ञान नहीं होता है कहने का भाव यही है कि जो जीव असंज्ञी होते हैं वे पञ्चेन्द्रिय होने पर भी
-
४ हीधा छे. 'अत्थेगइया नो पाणाइवाए उवक्खाइज्जंति जाव नो मिच्छादंसणसल्ले उवकखाइज्जंति' तथा उसा पंथेन्द्रिय कवा सेवा होय छे टु भे પ્રાણાતિપાત ક્રિયામાં યાવત્ મિથ્યાદન શલ્યમાં તત્પર રહેતા નથી. અર્થાત પાણાતિપાત વિગેરે કરતા નથી. કહેવાનું તાત્પર્ય એ છે કે-અસ‘યત જીવા ૧૮ અઢાર પ્રકારના પાપસ્થાનામાં તત્પર રહે છે. અને જે સયત જીવ छे तेथे ते मदार प्रहारना पायस्थानामां तत्पर रहेता नथी. 'जेसि' पिणं' जीवाणं ते जीवा एवमाहिज्जंति' वेसि पि णं०' इत्यादि तथा ने भवानी प्रथाતિપાત આદિ ક્રિયા તેઓ કરે છે, તે પૈકી કેટલાક જીવાને અમે આના દ્વારા મરાઇએ છીએ અથવા આ અમને આ મારવાવાળા છે. એ રીતનુ’ જ્ઞાન હતું નથી. કહેવાના હેતુ એ છે -भे मसज्ञी જીવ ડાય છે, તે પચેન્દ્રિય હાવા છતાં પણુ વધ્ય અને ઘાતક એ ભેદ વિનાના
શ્રી ભગવતી સૂત્ર : ૧૩