________________
प्रमेयचन्द्रिका टीका श०२० उ०१ सू०१ द्वीन्द्रियनामकपथमोद्देशनिरूपणम् ४७७ णामपि नानात्वमिन्द्रियेषु स्थितौ च शेषं तदेव । स्थितियथा प्रज्ञापनायाम् । स्याद् भदन्त ! यावतु चत्वारः पञ्च पञ्चेन्द्रिया जीवा एकतः साधारणं, एवं यथा द्वीन्द्रियाणाम् नवरं पड्लेश्याः दृष्टित्रिविधा अपि, चत्वारि ज्ञानानि, त्रीणि अज्ञानानि भजनया, त्रिविधो योगः । तेषां खलु भदन्त ! जीवानाम् एवं संज्ञा इति वा प्रज्ञा इति वा मन इति वा वागिति वा 'वयं खलु आहारमाहरामः, गौतम ! अस्त्ये केषाम् एवं संज्ञा इति वा प्रज्ञा इति वा मन इति वा वागिति वा 'वयं खलु आहारमाहरामः । अस्त्येकेषां नो एवं संज्ञा इति यावद वागिति वा 'वयं खलु आहारमाहरामः' आहरन्ति पुनस्ते । तेषां खलु भदन्त ! जीवानाम् एवं संज्ञा इति वा यावद् वागिति वा 'वय खलु इष्टानिष्टान् शब्दान् , इष्टानिष्टानि रूपाणि, इष्टानिष्टान् गन्धान इष्टानिष्टान् रसान् इष्टानिष्टान् स्पर्शान् मतिसंवेदयाम: ? गौतम ! अस्त्येके नाम एवं संज्ञा इति वा यावद् वागिति वा 'वयं खलु इष्टानिष्टान् शब्दान् यावत् इष्टानिष्टान् स्पर्शान् प्रतिसंवेदयामः, अस्त्ये केषां नो एवं संज्ञा इति चा यावद् वागिति वा 'वयं खलु इप्टानिष्टान् शब्दान् यावद् इष्टानिष्टान् स्पर्शान 'प्रतिसंवेदयामः' मतिसंवेदयन्ति पुनस्ते। ते खलु भदन्त ! जीवाः किं प्राणातिपाते उपाख्यान्ति गौतम ! अस्त्येककाः पाणातिपातेऽपि उपाशान्ति यावद् मिथ्यादर्शनशल्येऽपि उपाख्यान्ति । अस्त्येककाः नो प्राणातिपाते उपाख्याल्ति नो मृपावादे यावद् नो मिथ्यादर्शन. शल्ये उपाख्यान्ति येषामपि खलु जीवाना ते जीवा एवमाख्यायन्ते तेषामपि खलु जीवानामपि अत्येकेषां विज्ञातं नानात्वम् अस्त्येकेषां नो विज्ञातं नानात्वम् उपपातः सर्वतो यावत् सर्वार्थ सिद्धा स्थिति व येन अन्तर्मुहूर्तम् उत्कृष्टेन त्रयस्त्रिंशत सागरोपमाणि, षटूसमुद्याताः केवलिवजिताः । उद्वर्तनाः सर्वत्र गच्छन्ति यावत् सर्वार्थसिद्धमिति । शेषम् यथा द्वीन्द्रियाणाम् । एतेषां खलु भदन्त ! द्वीन्द्रियाणां यावत्पश्चेन्द्रियागां च कतरे कतरेभ्यो यावद्विशेषाधिका वा ? गौतम ! सर्वस्तोकाः पञ्चन्द्रियाः, चतुरिन्द्रिया विशेषाधिकाः, त्रीन्द्रिया विशेषाधिकाः, द्वीन्द्रिया विशेषाधिकाः। तदेव भदन्त ! तदेवं भदन्त ! इति यावद्विहरति ॥सू.१॥
विंशतितमशते प्रथमोद्देशकः समाप्तः ॥ टीका-'रायगि हे जाब एवं ववासी' रामगृहे यावदेवयवादीत् अत्र यावत्पदेन भगवतः समवसरणमभूदित्यारभ्य प्राजलिपुटो गौतम इत्यन्तस्य प्रारणस्य ___ अब सूत्रकार सर्वप्रथम दीन्द्रिय नामक प्रथम उद्देशे को 'रायगिहे' इत्यादि सूत्र द्वारा वक्तव्यता का कथन करते हैं'रायगिहे जाय एवं वयासी' इत्यादि। હવે સૂત્રકાર સર્વ પ્રથમ શ્રીન્દ્રિય નામના પહેલા ઉદ્દેશનો પ્રારંભ કરતાં छे है--'रायगिहे जाव एवं वयासी' या
શ્રી ભગવતી સૂત્ર : ૧૩