________________
प्रमेयचन्द्रिका टीका श०१९ उ०३ सु०४ पृथ्वीका यि कान (मवगाहना प्रमाणनि० ३५५ प्रमाणविषयकः प्रश्नः, भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'से जहानामए' तद्यथानामका कश्चित् 'रनो' राज्ञः 'चउरंतचक्कवटिस्स' चातुरन्तचक्रवर्तिनः चतुर्दिगन्ताधिपतेश्चक्रवर्त्तिनः पेषिका वर्णको नाम गन्धद्रव्यचूर्ण विशेषः तस्य पेषणकारिणी दासी भवेदित्यर्थः दास्याः विशेषणानि कथयति - ' तरुणी' इत्यादि । 'तरुणी' तरुणी प्रवर्द्धमानवयाः यस्याः वयः प्रतिदिनं वर्द्धते इत्थंभूताया इत्यर्थः 'बलव' बलवती - शारीरिकसामर्थ्यवती 'जुगवं ' युगवती सुमदुष्पमादिविशिष्टकालवती 'जुत्राणी' युवति:- युवत्वं प्राप्तेति यावत् 'अपायंका' अल्पातङ्का - अल्पः अविद्यमानः आतङ्को - रोगो यस्याः सा अल्पातङ्का अत्राल्पशब्दः अभाववाची तेन नीरोगेत्यर्थः 'वनओ' वर्णकः वर्णन - ग्रन्थोऽत्र वाच्यः अत्रास्या वर्णनं कर्त्तव्यमितिभावः कियत्पर्यन्तमेतद्वर्णनं कर्तव्यं तत्राह - ' जाव' इत्यादि । 'जात्र निउणलिपोपगया' यावत् निपुणशिल्पोपगता किं तत्रत्यं सर्वमेव वर्णनं कर्त्तव्यं तत्राह - 'नवरं' इत्यादि । 'नवरं' अयं विशेषः
कहते हैं - 'गोयमा ! से जहानामए रन्नो चउरंतचक कवहिस्स० ' हे गौतम! जैसे कोई एक चारों दिशा के अधिपति चक्रवर्ती राजा की वर्णकपे षिका - गन्धद्रव्यचूर्णविशेष को पीसनेवाली दासी हो जो कि 'तरुणी०' युवती हो वृद्ध न हो 'बलव' बलिष्ठ हो शारीरिक शक्ति से युक्त हो 'जुगवं ' सुषमदुष्षमादिविशिष्ट काल में उत्पन्न हुई हो 'जुवाणी' जवान हो - उमरलायक हो 'अप्पायंका' निरोग हो यहाँ अल्पशब्द अभाववा चक है 'वन्नओ' इस दासी के वर्णन करनेवाला पाठ यहां पर कह लेना चाहिये | वर्णन करनेवाला पीठ यहाँ पर कहां तक का ग्रहण करना चाहिये तो इसके लिये कहा गया है- 'जाव निउणसिप्पोवगया' यावत्
स्वाभी ये छे. तेना उत्तरमा प्रभु उडे छे - 'गोयमा ! से जहानामए रनो चरन्नचक्कव ट्टेस्व०' हे गौतम! प्रेम अर्थ भेउ यारे हिशासन अधि પતિ ચક્રવર્તિ રાજાની વધુ કપેષિકા એટલે કે ગન્ધ દ્રશ્ય સૂવિશેષ ને वाटवावाणी हासी हाय में थे हासी 'तरुणी०' युवती होय अर्थात् वृद्ध न डाय 'बलवं०' जझवान् होय अर्थात् शारीरि शक्ति संपन्न होय 'जुगवं ० ' सुषभ दुष्षसाहि विशेषाणमा उत्पन्न थयेस होय 'जुवाणी' युवान होय अर्थात् उभ्भर साय! होय 'अप्पायंका' निरोगी होय मडियां महप शह अभाव वा छे. 'वन्नओ' हासीना वर्णन पुरवावाणी पाठ अडियां डेव જોઇએ. આ પાઠ અહિયાં કયાં સુધીના ગ્રહણ કરવા જોઈએ તે માટે કહે छे- 'जाव निउणसिप्पोवगया' यावतू ते नियुष्य शिल्पोपगत होय दुशण
શ્રી ભગવતી સૂત્ર : ૧૩