________________
प्रमेयचन्द्रिका टीका श०१९ उ०३ स०३ पृथ्वीकायिकानां सूक्ष्मत्वनिरूपणम् ३४५ खलु भदन्त ! 'पुढवीकाइयस्स आउकाइयस्स तेउकाइयस्स चाउकाइयस्स' पृथिवीकायिकस्याकायिकस्य तेजस्कायिकस्य वायुकायिकस्य 'कयरे काए' कतरः काया कः कायः एषु चतूर्षु 'सबसुहुमे' सर्वमुक्ष्मः 'सव्वमुहुमतराए' सर्वसूक्ष्मतरका सर्वेभ्यः सूक्ष्म इति सर्ववक्ष्मः सर्वसूक्ष्मेऽपि अतिशयेन सूक्ष्म इति सर्वसूक्ष्मतरः सर्वसूक्ष्मतर एव सर्वसक्षमतरकः पृथिव्या आरभ्य वाय्वन्तेषु चतुएं जीवनिकायेषु अतिशयेन सूक्ष्मः कः ? इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'वाउकाए सव्वसहुमें वायुकायः सर्ववक्ष्मः 'वाउक्काए सबसुहुमतराए' 'वायुकायः सर्वसूक्ष्मतरकः पृथिव्यादिवायबन्तेषु सर्वापेक्षया वायुरेव सर्वतः सूक्ष्मतर इति भावः २ । 'एयस्स णं भंते !' एतस्य खलु भदन्त ! 'पुढवीकाइयस्स' पृथिवीकायिकस्य 'आउकाइयस्स' अप्कायिकस्य 'तेउकाइयस्स' तेजस्कायिकस्य 'कयरे काए' कतरः कायः एषु त्रिषु का कायः 'सव्वसुहुमे' सर्ववक्ष्मः वीकाइय.' हे भदन्त पृथिवीकायिक, अप्रकायिक, तेजस्कायिक और वायुकायिक इन चार जीबनिकायो में कौन निकाय सर्ववक्ष्म और सर्वसूक्ष्मतर है ? सषों से सूक्ष्म है, और सर्वसूक्ष्म में भी अतिशय सूक्ष्म है ? अर्थात् पृथिवी से लेकर वाय्वन्त के चारों जीवनिकायों में अतिशय सूक्ष्म कोनसा जीवनिकाय है ? इस प्रश्न के उत्तर में प्रभु कहते हैं'गोयमा ! वाउकाए सव्वसुहुमे' हे गौतम ! इन चार जीवनिकायों में वायुकायिक ही सर्व की अपेक्षा सूक्ष्म और सूक्ष्मतर है। ___ अब गौतम वायुकायिक को छोडकर तीन जीवनिकायों में कौन निकाय सर्ववक्ष्म और सर्वसूक्ष्मतर है ऐसा पूछते हैं-'एयस्स गं भंते ! पुढवीकाइयस्स आउकाइयस्स.' हे भदन्त ! पृथिवीकायिक, अपूकायिक पुढवीकाइय०' 8 भगवन् पृथ्वी।यि४, मयि४, ४४ायि: भने पायु. કાયિક એ ચાર જવનિકામા કઈ નિકાય સર્વથી સૂક્ષમ છે? અને કઈ નિકાય સર્વથી સૂક્ષ્મતર છે? અને સર્વ સૂક્ષ્મમાં પણ અત્યંત સૂક્ષ્મ છે? અર્થાત્ પૃશ્વિકાયિકથી આરંભીને વાયુકાય સુધીના ચારે જવનિકામાં અત્યંત સૂક્ષ્મ કઈ જીવनिय छ १ ५ प्रश्न उत्तरमा प्रभु ४३ छ - 'वाउकाइए सव्वसुहुमे०' ३ ગૌતમ! આ ચારે જીવનિકામાં વાયુકાયિક જ સર્વથી સૂફમ અને સૂક્ષ્મતર છે.૨
હવે ગૌતમ સ્વામી વાયુકાયિકને છેડીને બાકીના ત્રણ જવનિકામાં કયા જવનિકાય સર્વથી સૂક્ષમ અને સૂક્ષ્મતર છે? એ પ્રશ્ન કરે છે. 'एयस्म गं भंते ! पुढवीकाइयरस आउकाइयस्स०' ३ मप वि1ि8, म५
શ્રી ભગવતી સૂત્ર : ૧૩