________________
३३२
सूत्रकृताङ्गसूत्रे
(आसु पन्ने) आशुपज्ञः - सर्वत्र सदोपयोगवान् (इणमोऽन्ववी) इदं वक्ष्यमाणमब्रवीत् (दुइमदुग्गं) दुःखमर्थदुर्गम् - दुःखस्वरूपं दुःखेन लंघयितुं योग्यम् असर्वज्ञैरज्ञेयं ( आदीणियं) आदीनिकम् अत्यन्तदीनजीवनिवासस्थानं (दुकडियं) दुष्कृतिकं - दुष्कृतं विद्यते येषां तत्सन्धि (पुरत्या ) पुरस्तात् - पूर्वजन्मनि नरकगतियोग्यं यत् कृतं कर्म तत् (पवेदस्स) प्रवेदयिष्यामि कथयिष्यामि इति ॥२॥
टीका- ' एवं ' एवम् = अनन्तरोक्तम्, हे जम्बूः ! विनयपूर्वकं मया पृष्टः 'महाणुभावे' महानुभावः महान् चतुस्त्रिंशदतिशयरूपः, पञ्चत्रिंशद्वाणीरूपः अनुभावो माहात्म्यं यस्य स महानुभावः 'कासवे' काश्यपः- काश्यपगोत्रोत्पन्नो महावीरः 'आपन्ने' आशुमज्ञः - आशु शीघ्रतरा सर्वोपयोगात् प्रज्ञा विद्यते यस्यासौ आशुप्रज्ञः सर्वत्र सदोपयोगवान् 'इणमो' इदं वक्ष्यमाणम् ' अञ्चवी' अब्रवीत्, किमब्रवीत् तत्राह - 'दुहमदुदुर्ग' दुखम् - दुःखस्वरूपम् तीव्राऽसमाधियुक्तत्वात् तथा अर्थदुर्गम्अर्थेन वर्णनाशक परूपेण दुर्गम्-विषम् - उज्ज्वला कादशविधवेदनाकुलत्वात्, तत्र - उज्ज्वला - तीव्रानुभावात्मकर्षत्वात् १, बला - बलवती अनिवार्यत्वात् २, ने इस प्रकार प्रतिपादन किया था-नरक दुःखस्वरूप है और असर्वज्ञ (छद्मस्थ) जीव उसे पूरी तरह जान नहीं सकते। वह अत्यन्त दीन तथा पापी जीवों का निवासस्थान है। पूर्व में उपार्जित नरकगति के योग्य जो कर्म है, यह सब मैं कहूंगा ॥ २॥
भगवान्
टीकार्थ - हे जम्बू ! विनय पूर्वक मेरे पूछने पर महानुभाव अर्थात् चौतीस अतिशयों और पैंतीस वाणी के गुणोंवाले भगवान् काश्यप गोत्र में उत्पन्न तथा सदा सर्वत्र उपयोगवाली प्रज्ञा से युक्त भगवान् ने यह कहा था- नरक तीव्र असमाधिकाले हैं तथा अर्थ दुर्ग हैं। अर्थ दुर्ग का अर्थ यह है कि वे नरक वर्णन नहीं करने योग्य उज्ज्वला आदि ग्यारह प्रकार પ્રકારનું પ્રતિપાદન કર્યુ હતું-નરક દુ:ખસ્વરૂપ છે. અસગ (છદ્મસ્થ) જીવ તેના સ્વરૂપનુ પૂરેપૂરૂ જ્ઞાન ધરાવતા નથી. તે અત્યન્ત દીન અને પાપી જીવાતુ' નિવાસસ્થાન છે.તે જીવાએ નરકગતિને ચેાગ્ય જે કર્માનું પૂર્વ ઉપાજન કરેલુ છે, તે હવે હું પ્રકટ કરૂ છુ' રા
ટીકાથ—હે જણૢ ! વિનયપૂર્ણાંક પૂછવામાં આવેલા તે પ્રશ્નના મહાનુભાવ (એટલે કે ચેાત્રીશ અતિશયાથી અને વાણીના પાંત્રીશ ગુણૈાથી યુક્ત, ) કાશ્યપ ગોત્રમાં ઉત્પન્ન થયેલા, સમસ્ત પદાર્થોમાં સદા ઉપયોગયુક્ત પ્રજ્ઞાથી સ`પન્ન મહાવીર પ્રભુએ આ પ્રમાણે ઉત્તર આપ્યા હતેા--તે નરક तोत्र सभाधिवाजा है, तथा अर्थ हुर्ग छे. 'अर्थ' पहनो अर्थमा પ્રમાણે સમજવા-અવળુ નીય ઉજવલતા આદિ અગ્યાર પ્રકારની વેદનાએ
શ્રી ભગવતી સૂત્ર : ૧૩
w