________________
२९२
भगवतीसूत्रे वि मरंति असमोहया वि मराति ११॥ ते शंभंते ! जीवा अणंतरं उध्वट्टित्ता कहिं गच्छंति कहिं उववज्जति एवं उव्वट्टणा जहा वक्रतीए १२। सिय भंते! जाव चत्तारि पंच आउक्काइयाए, गयओ साहारणसरीरं बंधित्ता तओ पच्छा आहारेंति एवं जो पुढवीकाइयाणं गमो सो चेव भाणियन्वो जाव उव्वदति नवरं ठिई सत्तवाससहस्साई उक्कोसेणं सेसं तं चेव १२। सिय भंते! जाव चत्तारि पंच तेउक्काइया० एवं चेव नवरं उववाओ ठिई उवणाय जहा पन्नवणाए, सेसं तं चेव १२। वाउक्काइयाणं एवं चेव नाणत्तं, नवरं चत्तारि समुग्घाया १३ । सिय भंते ! जाव चत्तारि पंचवणस्सइकाइया० पुच्छा, गोयमा ! णो इणढे समटे। अणंता वणस्सइकाइयाए, गयओ साहारणसरीरं बंधंति बंधित्ता तओ पच्छा आहारैति वा परिणामेति वा सरीरं वा बंधति। सेसं जहा तेउकाइयाणं जाव उन्वति नवरं आहारो नियम छदिसिं ठिई जहन्नेणं अंतोमुहुत्तं उक्कोसेण वि अंतोमुहत्तं सेसं तं चेव॥सू०१॥ ___छाया-राजगृहे यावदेवमवादीत् स्याद् भदन्त ! द्वौ वा त्रयो वा चत्वारो वा पश्च वा पृथिवीकायिकाः एकतः साधारणशरीरं वध्नन्ति बद्ध्वा ततः पश्चात् आहरन्ति वा परिणमयंति वा शरीरं वा बध्नन्ति ? नायमर्थः समर्थः पृथिवीकायिकाः प्रत्येकाहाराः प्रत्येकपरिणामाः प्रत्येकं शरीरं बध्नन्ति वद्ध्वा ततः पश्चात आहरन्ति वा परिणमयन्ति वा शरीरं वा वध्नन्ति १। तेषां खलु भदन्त ! जीवानां कति लेश्याः प्रज्ञप्ता ? गौतम ! चतस्रो लेश्याः प्रज्ञप्ताः तद्यथा कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्याः २ । ते खलु भदन्त ! जीवाः कि सम्यग् दृष्टयो मिथ्यादृष्टयः सम्यगूमिथ्यादृष्टयो वा ? गौतम ! नो सम्यग् दृष्टयो मिथ्यादृष्टयो नो सम्यमिथ्यदृष्टयः३। ते खलु भदन्त ! जीवाः कि
શ્રી ભગવતી સૂત્ર : ૧૩