________________
प्रमेयचन्द्रिका टीका श०१८ उ०८ सू०२ गमनमाश्रित्य परतीर्थिकमतनिरूपणम् १७१ भवाम इत्यर्थः। 'तुज्झे गं अज्जो' यूयं खलु आर्याः 'अप्पणाचेव तिविहं तिविहेणं असंजया एगंतवाला यावि भवह' आत्मनैव स्वयमेव त्रिविधं त्रिविधेन एकान्तबालाश्चापि-विरतिरहिता इत्यर्थः भवथ, न वयम् एकान्तवालाः विरतिरहिताः, अपितु एकान्तपण्डिताः, प्रत्युत यूवमेव एकान्तबालाः, विरतिरहिता भवथ इतिभावः। 'तए णं ते अन्नउत्थिया भगवं गोयमं एवं वयासी' ततः खलु ते अन्ययूथिका भगवन्त गौतमम् एवम् -वक्ष्षमागप्रकारेण अवादिषुः-उक्तवन्तः 'केणं कारणेणं अज्जो' केन कारणेन आर्याः ! 'तिविहं तिविहेण जाव भवामो वयं त्रिविधं त्रिविधेन यावत् भवामः, अत्र यावत्पदेन असंयता एकान्तबालाश्चापि, इत्यस्य ग्रहणं भवतीति । 'तए णं भगवं गोयमें ततः खलु भगवान् गौतमः 'ते अन्नउस्थिए एवं क्यासी' तान् अन्ययूथिकान एवमवादीत् 'तुझे णं अज्जो' यूयं खलु आर्याः रीयं रीयमाणा' रीतं रियन्तः-गमनं कुर्वाणाः 'पाणे' प्राणान-जीवान् पेच्चेह' आक्रामथ 'जाव उपहवेह' यावत् उपद्रवय यावत्पदेन अभिहथ इत्यादि संग्रहः 'तएणं तुझे तत: ___यहां 'तुझे णं अज्जो रीयं रीयमाणा पाणे पेच्चेह' से लगाकर 'अम्हे णं अज्जो रीयं रीयमाणा' का अर्थ है गमन करते हुए । 'पाणे पेच्चेह' प्राणों को अपने पैरों द्वारा विनष्ट करते हो अर्थात् कुचलते हो आते जाते हुए आप लोग उस समय उन्हें अपने चरणों द्वारा कुच. लते हुए चलते हो 'अभिहणह' मारते हो 'जाव 'उवहवेह' यावत् जीवित से उन्हें व्यपरोपित करते हो-रहित करते हो यहां यावत् पद से जिन पदों का संग्रह हुआ है उनका अभिप्राय ऐसा है कि-- उनकी इच्छा नहीं होने पर भी आप लोग उन्हें अपने कार्य में लगाते हो परिग्रह रूपसे उन्हें स्वीकार करते हो और अन्नपान आदि के निरोध से एवं ग्रीष्मकाल में धूप में रखने से उन्हें कष्ट पहुंचाते हो "तुझे णं अज्जो ! रीयं रीयमाणा पाणे पेच्चेह" माथी मारलीन "अम्हे ण अज्जो रीयं रीयमाणा" मान। म गमन रेत २i "पाणे पेच्चेह" પ્રાણિયાના પ્રાણને પગે દ્વારા નાશ કરે છે, અર્થાત્ આવતા જતાં તેને पोताना पोथी ४य छे.. "अभिहणह" मारे। छ।. "जाय उववेद" यावत તેમને જીવનથી છેડા છે. અહિયાં યાવત્ પદથી જે પદને સંગ્રહ થયે છે. તેને અર્થ એ છે કે તેઓની ઈચ્છા ન હોવા છતાં આપ લે કે તેઓને પિતાના કાર્યમાં લગાડે છે. પરિગ્રહ રૂપે તેને સ્વીકાર કરે છે, અને અન્ન પાન વિગેરેના નિરોધથી ગ્રીષ્મકાળમાં (ઉનાળામાં) તેને તડકામાં રાખીને દુઃખ પહોંચાડે છે, આ રીતને જીવ પ્રત્યેને આપને વ્યવહાર તમારામાં
શ્રી ભગવતી સૂત્ર : ૧૩