________________
प्रमेयचन्द्रिका टीका श०१८ उ०८ सू०२ गमनमाश्रित्य परतीथिकमतनिरूपणम्१६९ गौतमस्य प्रश्नानन्तरं किल ते अन्ययूथिकाः, 'भगव गोयमं एवं वयासी' भगवन्तं गौतमम् एवम्-वक्ष्यमाणप्रकारेण अवादिषुः 'तुझे णं अज्जो' यूयं खलु आर्या 'रीयं रीयमाणा' रीत रीयन्त:-गमनं कुर्वाणाः 'पाणे पेच्चेह' प्राणान् आक्रमण गमनागमनसमये भवद्भिर्बहवो जीवाः पद्धयां विनाश्यन्ते इत्यर्थः 'अभिहणह' अभिहथ-मारयथ इत्यर्थः 'जाव उववेह' यावत् उपद्रवय जीविताव्यपरोपयथ अत्र यावत्पदेन 'अज्जावेह, परिगिण्हेह, परियावेह' आज्ञापयथ, परिगृहीथ, परितापयथ इति ग्राह्यम् । आज्ञापयथ-तेषामनिच्छायामपि तान् स्वाभिमतकार्य पवर्तयथ, परिगृहीथ परिग्रहरूपेण तान् स्वीकुरुथ, परितापयथ-अन्नपानाधवरोधेन ग्रीष्मातपादौ स्थापनेन च पीड यथ 'तए गं तुझे पाणे पेच्चमाणा' ततः खलु यूयं प्राणान-जीवान् आक्रमन्तः 'जाव उबदवेमाणा' यावदुपद्रवन्तः 'तिविहं तिविहेणं जाव एगंतबाला यावि भाई' त्रिविध त्रिविधेन यावत् एकान्तवालाश्चापि भवथ, यत्र यावत्पदेन 'असंजया' इत्यादीनां पदानां ग्रहणं भवति, यस्मात् यूयं गमनसमये प्राणान् मारयथ तस्मात् त्रिविध त्रिविधेन असंघता यावत् एकान्तबालाश्च भवथ इति वयं कथयाम इति अन्ययूथिकानां कथनम् । इममाक्षेपं परिहरनाह गौतमः 'तए णं' इत्यादि । 'तए णं भगवं गोयमे' ततः खलु भगवान् गौतमः 'ते अनउत्थिए एवं वयासी' तान् अन्ययूथिकान् प्रति एवं-वक्ष्यमाणप्रकारेण अवादी-उक्तवान् ‘णो खलु अज्जो अम्हे' नो खलु आर्याः । वयम् 'रीयं रीयतब उन अन्ययूथिकोंने भगवान गौतम से ऐसा कहा 'तुज्झेणं अज्जो' हे आर्य ! आप लोग जब गमन करते हैं आना जाना करते हैं तब प्राणियों को आप लोग कुचलते हैं उन्हें पीडित करते हैं । यावत् उपद्रवित करते हैं यहां यावत्पद से 'अज्जावेह परिगिण्हेह परियावेह' इस पाठ का ग्रहण हुआ है इस प्रकार प्राणियों को कुचलते हुए आप लोग त्रिविध त्रिविश्व से यावत् एकान्तबाल भी हैं । तब गौतमने उन अन्ययूथिकों से इस प्रकार कहा-हे आर्यों ! जब हम लोग गमन अन्य यूथिलीमे मावान् भीतम स्वाभान मा प्रभारी बु. "तुझे गं अज्झो." હે આર્ય તમે જ્યારે ગમન કરે છે. અર્થાત્ અવર જવર કરે છે, ત્યારે આપલેક પ્રાણિને કચડે છે. તેને પીડા પહોંચાડે છે યાવત્ ઉપદ્રવિત
२। छ।. महियां यावत्पथी "अज्जावेह परिगिण्हेह परियावेह" मा पाइने। સંગ્રહ થયે છે. આ રીતે પ્રાણિયાને કચડવાથી, અને તેઓને ઉપદ્રવિત કરવાથી આપ લે કે ત્રણ કરણ અને ત્રણ ભેગથી અસંયત યાવત્ એકાન્તબાલ છે. ( આ પ્રમાણે તે અન્યમૂથિનું કથન સાંભળીને ભગવાન ગૌતમસ્વામીએ તે અન્યથિકને આ પ્રમાણે કહ્યું. હું આ ! અમો જ્યારે ગમન કરીએ
भ० २२
શ્રી ભગવતી સૂત્ર : ૧૩