________________
१६८
भगवती सूत्रे
कृतम् न प्रतिहतं न प्रत्याख्यातं पापकर्म-पापानुष्ठानं यैः ते तथा, सक्रिया:कायिकयादिक्रियायुक्ताः, असंवृताः - अनवरुद्धेन्द्रियाः, एकान्तदण्डाः - एकान्तेनसर्वत्र दण्डयन्ति आत्मानं परान् वा पापमवृत्तितः ये ते तथा, एकान्तसुता:सर्वथा मिथ्यात्वनिद्रया ममुप्ताः, एकान्तबालाः- सर्वथा मिथ्यादृष्टय इत्यर्थः, 'तरणं भगवं गोयमे अन्नउत्थिए एवं वयासी' ततः खलु भगवान् गौतमः अन्ययूथिकान् एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् किमुक्तवान् तत्राह - ' से केणं' इत्यादि । ' से केणं कारणेणं अज्जो' तत् केन कारणेन आर्या ! ' अम्हे तिविहं तित्रिणं असंजया जात्र एगंतबाला यावि भवामो' वयं त्रिविधं त्रिविधेन असं - यता यावत् एकान्तबालाश्चापि भवामः 'तर णं ते अन्न उत्थिया' ततः खलु - हैं वे सक्रिय हैं। जो अपनी इन्द्रियों को इष्टानिष्ट विषय से हटालेते हैं वे अवरुद्धेन्द्रिय है । जो ऐसे नहीं होते हैं वे अनवरुद्वेन्द्रिय हैं। जो पाप में प्रवृत्ति करने से अपने को अथवा दूसरों को दुःख भोगने के योग्य बनाते हैं । वे एकान्तदण्डवाले हैं। यही बात 'एकान्त दण्ड़ पद से व्यक्त की गई है सर्वथा जो मिथ्यात्वरूपी प्रगाढ निद्रा में सोये हुए होते हैं वे मिथ्यात्व अवस्थासम्पन्न हैं वे एकान्त सुप्त कहे गये हैं । और उन्हीं को एकान्तवाल कहा गया है । इस प्रकार का आरोप जब उन अन्ययूथिकोने गौतमादि अनगार के ऊपर थोपा । 'तर णं भगवं गोयमे अन्नवस्थिए एवं वयासी' तब भगवान् गौतम ने उन अन्ययूथिकों से ऐसा पूछा 'से केण कारणे f' इत्यादि हे आर्यो! किस कारण से हमलोग त्रिकरण' त्रियोग से असंयत यावत् एकान्तबाल हैं ? 'तए णं ते अन्नउस्थिया० ' વાળા જેએ હાય છે તે આ સક્રિય કહેવાય છે. જે ઈષ્ટ અને અનિષ્ટ પદાથ થી પેાતાની ઈન્દ્રિયૈાને પાછી વાળે છે, તે અત્રરુદ્ધેન્દ્રિય કહેવાય છે. અને તેથી જે વિરૂદ્ધ હાય તે અનવરુદ્ધેન્દ્રિય કહેવાય છે. જેએ પાપમય પ્રવૃત્તિથી પેાતાને કે અન્યને દુઃખ ભાગવવાળા બનાવે છે. તે એકાન્તદન્ડવાળા કહેવાય છે. આજ વાત એકાન્તદન્ડ એ પદથી બતાવેલ છે. જેએ મિથ્યાત્વરૂપી ગાઢ નિદ્રામાં સૂતેલા હોય છે. તેએ મિથ્યાત્વ અવસ્થાવાળા કહેવાય છે. અર્થાત્ તેએ એકાન્તસુમ કહેવાય છે. અને તેને જ એકાન્ત ખાલ કહેવામાં આવે છે. તે અન્ય યૂથિકાદ્વારા જ્યારે આ પ્રમાણેના આરાપતે ગૌતમાદિ અનગારા पर रवामां मान्यो त्यारे "तए णं भगव गोयमे ! अन्नउत्थिए एवं वयासी” भगवान् गौतम स्वाभीओओ ते अन्ययूथिहोने या प्रभा उधु -- " से केणટ્રેન” ઇત્યાદિ હૈ આર્યાં! અમેાને કયા કારણથી ત્રણ કરણ અને ત્રણ યાગથી असंयत यावत् भेान्त मा उडे । हो ? " तर णं ते अनउत्थिया" त्यारे ते
શ્રી ભગવતી સૂત્ર : ૧૩