________________
भगवतीसूत्रे वेरमणे जाव मिच्छादसणसल्लविवेगे धम्मत्थिकाए अधम्मत्थिकाए जाव परमाणुपोग्गले सेलेसिं पडिवन्नए अणगारे एएणं दुविहा जीवदव्वा य अजीवदव्वा य जीवाणं परिभोगत्ताए नो हव्वमागच्छति से तेणटेणं जाव नो हव्वमागच्छंति ॥सू० १॥
छाया-तस्मिन काले तस्मिन् समये राजगृहे यावत् भगवान् गौतम एवमवादीत् अथ भदन्त ! पाणातिपातो मृषावादो यावत् मिथ्यादर्शनशल्यम् प्राणातिपातविरमणं यावन्मिथ्यादर्शनशल्यविरमणम् पृथिवीकायिको यावत् वनस्पतिकायिको धर्मास्तिकायोऽधर्मास्तिकायआकाशास्तिकायो जीवोऽशरीरपतिबद्धः परमाणुपुद्गलः शैलेशी मतिपन्नोऽनगारः सर्वाणि च बादरवों दिधराणि कलेवराणि एतानि खलु द्विविधानि जीवद्रव्याणि चाजीवद्रव्याणि च जीवानां परिभोगतया हव्यमागच्छति ? गौतम ! पाणातिपातो यावत् एतानि खलु द्विविधानि जीवद्रव्याणि च। अजीवद्रव्याणि च अस्त्येककानि जीवानां परिभोगतया हव्यमागच्छंति अस्त्येककानि जीवानां यावत् नो हव्यमागच्छंति । तत् केनार्थेन भदन्त ! एवमुच्यते प्राणातिपातो यावत् नो हव्यमागच्छन्ति ? गौतम ! माणातिपातो यावत् मिथ्यादर्शनशल्यम् पृथिवीकायिको यावत् वनस्पतिकायिकः सर्वाणि बादरबोंदिधराणि कलेवराणि एतानि खलु द्विविधानि जीवद्रव्याणि च अजीवद्रव्याणि च जीवानां परिभोगतया हव्यमागच्छन्ति प्राणातिपातविरमणं यावन्मिथ्यादर्शनशल्यविरमणम् धर्मास्तिकायोऽधर्मास्तिकायो यावत् परमाणुपुद्गलाः तथा शैलेशी प्रतिपन्नोऽनगारः एतानि खलु द्विविधामि जीवद्रव्याणि च अजीवद्रव्याणि च जीवानां परिभोगतया नो हत्यमागच्छन्ति तत् तेनार्थन गौतम ! यावत् नो हव्यमागच्छन्ति ॥९० १॥
चतुर्थ उद्देशे का प्रारंभतृतीय उद्देशकके अन्त में निर्जरापुद्गलों का 'आसितुम् शयितुम्' आदि पदों द्वारा अर्थतः उपरिभोग अर्थात् उठना बैठना आदि नहीं होता है यह प्रकट किया गया है अब इस चतुर्थ उद्देशे में यह परिभोग
ચોથા ઉદેશાને પ્રારંભalon देशाना Aai नि ५३ "आसितुम् शयितुम्" विरे પદેથી અર્થતઃ પરિગ અર્થાત્ ઉઠવું, બેસવું, વિગેરે થતું નથી. તે વાત બતાવવામાં આવી છે. હવે આ ચેથા ઉદ્દેશામાં આ પરિસેગ પ્રાણાતિપાત
શ્રી ભગવતી સૂત્ર : ૧૩