________________
॥श्री वीतरागाय नमः॥ श्री जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री घासीलालबतिविरचितया
प्रमेयचन्द्रिकाख्यया व्याख्यया समलकृतम्
व्याख्याप्रज्ञप्त्यपरनामकम्
॥श्री-भगवतीसूत्रम्॥
(त्रयोदशो भागः)
अथ चतुर्थोद्देशकः प्रारभ्यते । तृतीयोद्देशकस्यान्ते निर्जरापुद्गलानाम् आसितुमित्यादिपदैरर्थतः परिभोगो दर्शितश्चतुर्थे च प्राणातिपातादीनाम् असौ परिभोगो विचार्यते इत्येवं सम्बन्धेन आयातस्यास्य चतुर्थोद्देशकस्येदमादिमं सूत्रम्-'तेणं कालेणं' इत्यादि ।
मूलम्-तेणं कालेणं तेणं समएणं रायगिहे जाव भगवं गोयमे एवं वयासी अह भंते! पाणाइवाए मुसावाए जाव मिच्छादसणसल्ले पाणाइवायवेरमणे जाव मिच्छादंसणसल्ल. वेरमणे पुढविकाइए जाव वणस्सइकाइए, धम्मस्थिकाए अध. म्मस्थिकाए आगासस्थिकाए, जाव असरीरपडिबद्धे परमाणुपोग्गले, सेलेसिं पडिवन्नए अणगारे सव्वेय बायरबोंदिधरा कलेवरा एए णं दुविहा जीवदव्वा य अजीवदव्वा य जीवाणं परिभोगत्ताए हव्वमागच्छति ? गोयमा! पाणाइवाए जाव एए णं दुविहा जीवदव्वा य अजीवदव्वा य अत्थेगइया जीवाणं परिभोगताए हव्वमागच्छंति अत्थेगइया जीवाणं जाव नो हव्वमागच्छंति। से केणतुणं भंते! एवं वुच्चइ पाणाइवाए जाव नो हव्वमागच्छंति ? गोयमा! पाणाइवाए जाव मिच्छादसणसल्ले पुढवीकाइए जाव वणस्सइकाइए सब्वे य बायरबादिधरा कलेवरा एए णं दुविहा जीवदव्वा य अजीवदव्वा य जीवाणं परिभोगत्ताए हवमागच्छति। पाणाइवाय
भ० १
શ્રી ભગવતી સૂત્ર: ૧૩