________________
मान
प्रमेयचन्द्रिका टीका श०१८ उ०७ सू०३ मनुकश्रमणोपासकचरितनिरूपणम् १२७ वक्ष्यमाणमकारेण अवादीत्-उक्तवान्' 'मुटु णं मददुया' सुष्टु खलु मद्रुक ! 'तुम ते अन्नउस्थिए एवं वयासी' त्वं तान् अन्ययूथिकान् एवमवादीः, 'साहु णं मद्या तुमं ते अन्नउस्थिए एवं वयासी' साधु खलु मद्रुक ! त्वं तान् अन्ययूथिकानेवमवादीः, हे मद्रुक ! साधु त्वया कृतं यत् अन्ययूथिकान् पति एवमुक्तवान् यदहं न जानामीति, अन्यथा अजाननपि यदि जानामि इत्यभाष्यस्तदाऽहंदादीनामाशातनाकारकोऽभविष्यः, इति साधुवादित्वे कारणं दर्शयन्नाह-'जे गं मद्या' यत् खलु मद्रुक ! 'अटुं वा हेउ वा पसिणं वा वागरणं वा' अर्थ वा हेतुं वा प्रश्नं वा व्याकरण वा' अन्नायं अदिढे अस्सुयं अमयं अविण्णाय' अज्ञातम् अदृष्टम् अश्रुतम् अमतम् अविज्ञातम् 'बहुजणमज्झे आघवेइ पनवेइ जाव उवदंसेइ' बहुजनमध्ये आख्याति प्रज्ञापयति यावदुपदर्शयति यावत्पदेन वयासी' उस मद्रुक श्रावक से ऐसा कहा-'सुटु णं मद्या तुमंते अन्न उत्थिए एवं वयासी साहुणं मदुया' तुमं ते अन्नउस्थिए एवं वयासी' हे मद्रुक ! तुमने बहुत अच्छा किया हे मद्रुक ! तुमने बहुत अच्छा किया जो तुमने उन अन्ययूथिकों से ऐसा कहा कि-मैं नहीं जानता हूं नहीं जानते हुए भी मैं जानता हूं' ऐसा कह देते तो तो अहंदादिकों की आशातना के करनेवाले होते इसी बातको स्पष्ट करते हुए प्रभु उससे कहते हैं-'जे जे मद्रुया ! अटुं वा हेउं वा, पसिणं वा, वागरणं वा अनायं अदिट्ट अस्सुयं अमयं अविण्णायं बहुजणमज्झे आघवेह, पनवे जाव उवदंसेई' हे मद्रुक ! जो जिस अर्थ को, हेतु को, व्याकरण को जो कि अज्ञात हो, अदृष्ट हो, अश्रुत हो अमत हो और अविज्ञात हो अनेकजनों के बीच में कहता है । प्रज्ञापित करता है, यावतू उसका उपदर्शन मगवाने या प्रमाणे :- "सुठुय मद्या तुम ते अन्नउथिए एवं वयासी" તે મદ્રક તમે ઘણું સારું કર્યું હે મક્ક તમે બહુ જ ઉત્તમ કર્યું કે તે અન્યગૃથિકને એવું કહ્યું કે--હું જાણતા નથી. અથવા ન જાણવા છતાં પણ हु' का छु.. म युं त त तानी मातना ४२वा. सन ५३त. मा०४ पातने पधारे २५०८ ४२१॥ प्रभु ४ छे ४-"जे णं मया ! अटुं वा, हेउ वा, पसिणं वा, वागरण वा, अन्नाय' अदिद्र अस्सय अमाय अविण्णाय बहुजणमझे आघवेइ, पन्नवेइ, जाव उबदसेइ" ७ भद्रु ! २ જે અર્થને, હેતને, પ્રશ્નને વ્યાકરણને કે જે અજ્ઞાત હોય, અદષ્ટ હોય, અમૃત હેય, અમાન્ય હોય અને અવિજ્ઞાત હોય તેને અનેક જનોમાં કહે છે, પ્રજ્ઞા
શ્રી ભગવતી સૂત્ર : ૧૩