________________
प्रमेषचन्द्रिका टीका २०१८ उ०७ सू०३ मद्कश्रमणोपासकचरितनिरूपणम् ११९ पृष्टो मद्रुकोऽदृश्यानामपि पदार्थानां सत्तामावेदयितुं दृश्यत्वा भावं च प्रतिपादयितुं तानवादीदित्यर्थः 'जइ कज्ज क नइ जाणामो पासामो' यदि कार्य क्रियते तदा जानीमः पश्यामः । 'अह कज्ज न कज्जइ न जागामो न पासामो' अथ कार्य न क्रियते तदा न जानीमो न पशामः, हे अपयूथिकाः ! शृणुत यदि धर्मास्तिकायादिभिः स्वकीय स्वकीय कार्य क्रियते तदा तेन कार्येण कारणस्वरूपान् तान् धर्मास्तिकायादीन् जानीमः पश्यामश्च यथा पर्वतादौ धूमादिकार्य कुर्वन् अग्निरिव, अथ तैः धर्मास्तिकायादिभिः स्वकीयं कार्य न क्रियते तदा न जानीमो न वा पामः जले वनिरिब, एतदुक्तं भवति अतीन्द्रियपदार्थावगमं नास्माकं साक्षादेव भवति, किन्तु कार्यादिलिङ्गेन ताशा. श्रावक ने उनकी ऐसी बात सुनकर उन अन्ययूथिकों से ऐसा कहा अर्थात् अदृश्य पदार्थों का अभाव नहीं है। किन्तु उनकी भी सत्ता है। परन्तु वे दिखते क्यों नहीं हैं, इस बात को प्रकट करने के लिये मद्रुक श्रावकने उनसे ऐसा कहाँ-'जह कज्जं कजह जाणामो पासामो अहे कजं न कजइ न जाणामो न पासामो' हे अन्ययूथिकों ! सुनो जब धर्मास्तिकायादिकों द्वारा अपना कार्य किया जाता है। तब हम लोग उस कार्य से कारण रूप उन धर्मास्तिकायादिको जानते हैं और देखते हैं। जैसे पर्वत में धूमादिक कार्य करते हुए अग्नि को हम जानते और देखते हैं । और धर्मास्तिकायादिकों के द्वारा जब अपना कार्य नहीं किया जाता है तब हम उन्हे जलमें अग्नि के जैसा न जानते हैं और न देखते हैं । कहने का भाव ऐसा है कि यद्यपि अतीन्द्रियपदार्थों को શ્રાવકને કહ્યું ત્યારે તે મટુક શ્રાવકે તેઓની એ પ્રમાણેની વાત સાંભળીને તે અન્યમૂથિકોને આ પ્રમાણે કહ્યું. અર્થાત્ - અદશ્ય પદાર્થોને અભાવ નથી કિંતુ તેની પણ સત્તા છે જ તે દેખાતા કેમ નથી? એ વાત પ્રગટ કરવા भट्ठ श्राप तमान म प्रमाणे ४यु “जइ कज्ज कइ जाणामो पासामो अहे कजं न कज्जइ न जाणामो न पासामो” 3 अन्य यूथि ! न्यारे ધર્માસ્તિકાયાદિકથી પિતપોતનું કાર્ય કરવામાં આવે છે. ત્યારે આપણે તે કાર્યના કારણરૂપ તે ધર્માસ્તિકાયાદિકોને જાણીએ છીએ અને દેખીએ છીએ જેમ પર્વતમાં ધૂમાદિ કાર્ય કરતા અગ્નિને આપણે જાણીએ છીએ અને દેખીએ છીએ. અને ધર્માસ્તિકાયાદિકે જ્યારે પિતાનું કાર્ય કરી શકતા નથી ત્યારે પાણી માં રહેલ અગ્નિની માફક આપણે તેને જાણતા નથી અને દેખતા નથી. કહેવાને ભાવ એ છે કે–જે કે અતીન્દ્રિય પદાર્થોનું જ્ઞાન આપણને
શ્રી ભગવતી સૂત્ર : ૧૩