________________
प्रमैयचन्द्रिका टीका श०१८ उ० ७ सू० २ उपध्यादिस्वरूपनिरूपणम् १०१ धिष्ठानमतो वाकायद्वयात्मकं द्विविधं प्रणिधानं भवति, शेषाणां मनोवाकायात्मकं त्रयमपि भवति भोगाधिष्ठानमतः त्रिविधमपि प्रणिधानत्रयमपि भवतीति । कियतां जीवानां त्रिप्रकारकं प्रणिधान भवति ? तत्राह-'जाव' इत्यादि । 'जाव वेमाणियाण' यावद्वैमानिकानाम् , अत्र यावत्पदेन तिर्यक् पञ्चेन्द्रियमनुष्यभवनपतिवानव्यन्तरज्योतिष्काणां ग्रहणं भवति । सामान्यतः प्रणिधानं निरूप्य प्रणिधानविशेषं दुष्पणिधान दर्शयन्नाह-'कइविहे गं' इत्यादि । 'कइविहे णं भंते !' कतिविधः खलु भदन्त ! 'दुप्पणिहाणे पन्नत्ते' दुष्प्रणिधानं प्रज्ञप्तम् भगवानाह 'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'तिविहे दुप्पणिहाणे पन्नत्ते' त्रिविधं दुष्पणिधान प्रज्ञप्तम् । भेदत्रयमेव दर्शयितुमाह-'तं जहा' इत्यादि । 'तं जहा' तथा 'मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे' मनोदुष्पणिधानं वचो दुष्पणिधानं इसलिये उनके वचन एवं कायरूप दो प्रणिधान होते है। इनसे अवशिष्ट जीवों को मन वचन एवं कायात्मक तीनों ही प्रणिधान होते हैं । यही बात 'जाव वेमाणियाणं' इस सूत्र द्वारा प्रकट की गई है। यहां यावत्पद से पञ्चेन्द्रिय तिर्यच, मनुष्य भवनपति, वानव्यन्तर और ज्योतिषक इनका ग्रहण हुआ है। इस प्रकार सामान्यतः प्रणिधान की प्ररूपणा करके प्रणिधान का भेदरूप जो दुष्पणिधान है अब उसकी प्ररूपणा की जाती है इस विषय में गौतमने प्रभु से ऐसा पूछो है-'काविहे णं भंते ! दुप्पणिहाणे पण्णत्ते' हे भदन्त दुष्पाणिधान कितने प्रकार का है ? उत्तर में प्रभु ने ऐसा कहा है । 'गोयमा ! तिविहे दुप्पणिाहाणे पण्णत्ते' हे गौतम ! दुष्प्रणिधान तीन प्रकार का कहा गया है 'तं जहा.' जैसे मनोदुष्प्रणिधान, वचोदुष्प्रणिधान और कायदुष्प्रणिधान मन वचन તેથી તેઓને વચન અને કાય એ બે પ્રણિધાન કહેવામાં આવેલ છે. તે શિવાયના જીવોને મન, વચન અને કાયા રૂપ ત્રણે પ્રણિધાન થાય છે. એજ पात "जाव वेमाणियाणं" से सूत्रांश ६२१ मताछे. महियावत पहथी પંચેન્દ્રિય, તિર્યંચ, મનુષ્ય, ભવનપતિ, વાનવંતર, અને જ્યોતિષ્કનું ગ્રહણ થયેલ છે, આ રીતે સામાન્ય પ્રકારથી પ્રણિધાનની પ્રરૂપણા કરીને પ્રણિધાનના ભેદ રૂપ જે દુપ્રણિધાન છે, તેની પ્રરૂપણ કરવામાં આવે છે. या विषयमा गौतम २१.भी प्रभुने से पूछे छे है-"कइविहेणं भंते ! दप्पणिहाणे पन्नत्ते" है सराव प्रणिधान टारन उवामा मावत छ. तना उत्तम प्रभु ४३ छ -“गोयमा! तिविहे दुप्पणिहाणे पन्नत्ते" . गौतम! प्रणिधान १ २ ४ामा माद छे. "तं जहा." જેમ કે-મને દુપ્રણિધાન, વચોદુપ્રણિધાન અને કાય દુષ્મણિધાન મન,
શ્રી ભગવતી સૂત્ર : ૧૩