SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Page Text
________________ ८८६ भगवती सूत्रे 6 कालमासे कालं कृत्वा सौधर्मे कल्पे देवत्वेन उत्पत्स्यते, 'से णं तओर्हितो अनंतरं चयं चत्ता माणुस्सं विग्गहं लभिहिइ, केवलं बोहिं बुज्झिहि' स खलु तस्मात् सौधर्मकल्पाद् अनन्तरम् चयं त्यक्त्वा मानुष्यकं विग्रहम् - शरीर लप्स्यते, केवल निर्मला बोधिम् - सम्यक्त्रं भोत्स्यते, प्राप्स्यति, तस्थ विणं अविराहियसामने कालमासे कालं किच्चा सकुमारे कप्पे देवताए उववज्जिहि तत्रापि खलु मनुष्य के विग्रहे अविराधितश्रामण्यः कालमा से कालं कृत्वा सनत्कुमारे कल्पे देवतया उत्पत्स्यते 'से णं तओहिंतो एवं जहा सकुमारे तडा बंगलोर महास्रुक्के आणए आरणे' स खलु तेभ्यः - सनत्कुमार कल्पेभ्यः अनन्तरं चयं चला मानुष्यकं विग्रहं लप्स्यते, एवं रीत्या यथा सनत्कुमारे कल्पे वक्तव्यता उक्ता तथा ब्रह्मलोके महाशुक्रे, आणते, आरणे की विराधना नहीं करेगा इस प्रकार अविराधित श्रामण्यपर्यायवाला होकर जब यह कालमास में काल को प्राप्त करेगा तब यह सौधर्मकल्प में-देव की पर्याय से उत्पन्न होगा । ' से गं तओहितो अनंतर चयं चहा माणुस्सं विग्गहं लभिहिइ' केवलं बोहिं बुज्झिहिइ' इसके बाद जब यह सौधर्मकल्प से भी चवेगा तब मनुष्य पर्याय पाकर शुद्ध सम्यग्दर्शन को प्राप्त करेगा । तिस्थ विणं अविराहिय सामन्ने कालमासे कालं किच्चा सकुमारे कप्पे देवत्ताए उववज्जिहिइ' प्राप्त हुई मनुष्यपर्याय में यह श्रामण्यपर्याय की विराधना किये बिना ही कालमास में काल करके सनत्कुमार कल्प में देव की पर्याय से उत्पन्न होगा, 'से णं तर्हितो एवं जहा सणकुमारे तहा घेभलोए महासुक्के, आणए, आरणे' वहाँ से वह चवकर मनुष्यपर्याय को प्राप्त करेगा - इस रीति से અનુસાર તે ભવમાં પણ કથન સમજવું. પરન્તુ અહી તે શ્રામણ્ય પર્યાયની વિરાધના કરશે નહી, તે એવી પરિસ્થિતિમાં કાળધમ પામીને તે સૌધમ मां देवनी पर्याये उत्पन्न थशे. " से णं तओहिंतो अनंतरं चयं चइता माणुस्सं विगाहं लभिहिइ. केवलं बोहिं बुझि हिइ" त्यार माह न्यारे ते સૌધમ કલ્પમાંથી ચ્યવન કરશે, ત્યારે મનુષ્ય પર્યાય પ્રાપ્ત કરીને શુદ્ધ સભ્ય व्हर्शन प्राप्त ४२शे. " तत्थ वि ण अविराहियसामण्णे कालमासे कालं किच्चा सकुमारे कप्पे देवताए उववज्जिहिइ " या मनुष्य पर्यायमां ते अवल्या લઈને શ્રામણ્ય પર્યાયની વિરાધના કર્યા વિના જ કાળને અવસર આવતા કાળ કરીને સનત્કુમાર કલ્પમાં દેવની પાઁચે ઉત્પન્ન થઇ જશે. “ तहिंतो एवं जहा सणकुमारे, तहा बंभलोए, महासुके, आणए, आरणे " જેવી વકતવ્યતા સનત્કુમાર કલ્પમાં ઉત્પત્તિના વિષયમાં કરવામાં આવી છે, ન' શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy