SearchBrowseAboutContactDonate
Page Preview
Page 897
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १५ उ० १ सू० २३ गोशालकतिवर्णनम् ८८३ खलु-असुरकुमारो देवः तेभ्यः-असुरकुनारेभ्यो यावत्-अनन्तरम् उत्त्य मानुष्यक-मनुष्यसम्बन्धि, विग्राम्-शरीरम् , तदेव-पूर्वोक्तपदेच यावत् लप्स्यते, 'तत्थ वि णं विराहियतामण्णे कालमासे जाव किच्चा दाहिगिल्लेसु नामकुमारेसु देवेसु देवत्ताइ उक्वज्जिहिइ' तत्रापि खलु-मानुष्य के शरीरे विराधित. श्रामण्यः, कालमासे यावत्-कालं कृत्वा दाक्षिणात्येषु-दक्षिणदिग्भवेषु नाग. कुमारेषु देवेषु देवत्वेन उत्पत्स्यते, 'सेणं तओहितो अशंतरं एवं एएणं अभिलावेणं दाहिणिल्लेसु सुवनकुमारेसु, एवं विज्जुङमारेसु एवं अग्गिकुमारवज्जं जाव दाहिणिल्लेसु थणियकुमारेसु' स खलु नागकुमारो देव:-तेभ्यो-नागकुमारेभ्यः अनन्तरम्-एवं- पूर्वोक्तरीत्या, उद्धृत्य मानुष्यकं भवविग्रहं लप्स्यते, तत्रापि खलुमनुष्यभवे, विराधितश्रामण्यः एतेन पूर्वोक्तेन अमिलापेन कालभासे कालं कृत्वा चेव जाव' बाद में वह असुरकुमार देव उन असुर कुमार देवों में से अनन्तर समय में उतना करके मनुष्यसंबंधी शरीर को पूर्वोक्तरूप से ही यावत् प्राप्त करेगा। 'तत्यविणं विरायि सामायण कालमासे कालं किच्चा दाहिणिल्लेसु नागकुमारे देवत्ताए उवजिजहिद यहां मनुः ष्यभव में भी वह श्रमण्यपर्याय को विराधना करके कालमास में काल करके दक्षिण दिशा के नागकुमार देवों में देव की पर्याय से उत्पन्न होगा। 'से णं ताओहिंतो अणंतरं एवं एएणं अभिलावेणं दाहिणिल्लेसु सुवनकुमारेसु एवं विज्जुकुमारेसु एवं अग्गिकुमारदेव जाव दाहिणिलेसु थणियकुमारेसु' फिर वह वहां से भी अनन्तर समय में चव. कर मनुष्य के शरीर को धारण करेगा, वहाँ पर भी श्रामण्यपर्याय की विराधना करके इस पूर्वोक्त अभिलाप के अनुसार-कालमास में બાદ અસુરકુમાર દેવના આયુ, ભવ, અને સ્થિતિને ક્ષય થવાને કારણે, ત્યાંથી ઉદ્ધના કરીને વિમલવાહનને જીવ ફરી પાછો મનુષ્યપર્યાયમાં ઉત્પન્ન થશે. આ ભવનું વર્ણન પૂકત મનુષ્ય ભવન જેવું જ સમજવું " तत्थ वि ण विराहियसामण्णे कालमासे कालं किच्चा दाहिणिल्लेसु नागकुमारेसु देवेसु देवत्ताए उववजिहिइ" मनुष्य सभा ५५ श्रामएयर्यायनी विरा. ધના કરીને કાળનો અવસર આવતા કાળધર્મ પામીને તે દક્ષિણ દિશાના नागभा२ हेवामा वनी पर्याय ७५न थशे, “से णं तओड़िता अणतरं एवं एपण अभिलावेण दाहिणिल्लेसु सुनकुमारेसु एवं विज्जुकुमारेसु, एवं अग्गिकुमारदेअवज्जं जाव दाहिणिल्लेसु थणियकुमारेसु” की त्यांची ५४५ मन-२ સમયમાં ઉદ્વર્તન કરીને તે મનુષ્ય રૂપે ઉત્પન્ન થશે, અને પૂર્વોક્ત અભિલાપાનુસાર શ્રમણ્ય પર્યાયની વિરાધના કરીને કાળને અવસર આવતા શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy