SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ७ सू० २ मनःस्वरूपनिरूपणम् ७३ कतिविधं खलु भदन्त ! मनः प्रज्ञप्तम् ? गौतम ! चतुर्विधं मनः प्रज्ञप्तम् , तद्यथा-सत्यं यावत् असत्यामृषा ॥ मू० २ ॥ टीका-पूर्व भाषायाः प्ररूपितत्वेन तस्याश्च मनः पूर्वकत्वस्यैव दर्शनाद् मनः प्ररूपयितुमाह-' आया भंते ! मणे' इत्यादि, 'आया भंते ! मणे, अन्ने मणे ?' हे भदन्त ! किम् आत्मा मन इति पदेन व्यवहियते ? किं वा अन्यद् आत्मनो भिन्नं मन इति पदेन व्यपदिश्यते ? भगवानाह-'गोयमा ! नो आया मणे, अन्ने मणे' हे गौतम ! नी मनः आत्मा वर्तते, अपितु अन्यद्-आत्मभिन्न मनो वर्तते 'जहा भासा तहा मणे वि जाव नो अजीवाणं मणे' यथा पूर्व भाषा वक्तव्यता प्रतिपादिता, तथैव मनोऽपि-मनसोऽपि वक्तव्यता प्रतिपादनीया, मनोवक्तव्यता'आया भंते ! मणे, अन्ने मणे' इत्यादि ।। टीकार्थ-पहिले सूत्रकार ने भाषा की प्ररूपणा की है और यह भाषा मनः पूर्वक ही देखी जाती है अतः सूत्रकार ने इस सूत्र द्वारा मनकी प्ररूपणा की है-इसमें गौतमस्वामी से ऐसा पूछा है-'आया भंते ! मणे, अन्ने मणे' हे 'भदन्त ! मन क्या आत्मारूप है-या यह आत्मा से भिन्न है ? उत्तर में प्रभु कहते हैं-'गोयमा' हे गौतम ! 'नो आया मणे, अन्ने मणे' आत्मारूप मन नहीं है अर्थात् मन इस पद से आत्मा व्यवहृत नहीं होता है क्योंकि मन भिन्न है और आत्मा भिन्न है-'जहा भासा तहा मणे वि जाव नो अजीवाणं मणे' पहिले जैसी वक्तव्यता भाषाके विषय में कही गई है-वैसी ही वक्तव्यता मन के -मनोवतव्यता“ आया भंते ! मणे, अन्ने मणे" त्याह ટીકાથ–પહેલા સૂત્રમાં ભાષાની પ્રરૂપણ કરવામાં આવી તે ભાષા મનપૂર્વક જ જોવામાં આવે છે. તેથી સૂત્રકારે આ સૂત્ર દ્વારા મનની પ્રરૂપણ કરી છે–આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને એ પ્રશ્ન पूछे छे -"आया भंते ! मणे, अन्ने मणे ?” उ मावन् ! शुभान माम. રૂપ છે? કે આત્માથી ભિન્ન છે? महावीर प्रभुन। उत्त२-“गोयमा!" गौतम ! " नो आया मणे, अन्ने मणे" भन मात्भ३५ नथी, मेटले " भन" मा ५४ १ मात्मान ઓળખવામાં આવતું નથી, કારણ કે મન અને આત્મા ભિન્ન ભિન્ન વસ્તુઓ छे. “जहा भाम्रा तहा मणे वि जाव नो अजीवाणं मणे" ५३८ वी भ० १० શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy