SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ ८५४ भगवतीसूत्रे , यावत् कृत्वा द्वितीयमपि तृतीयस्यां वालुका यावत् उद्वृत्य द्वितीयमपि पक्षिषु उपपत्स्यते यावत् कृत्वा द्वितीयस्यां शर्करापभायां यावत् उदस्य सरीसृपेषु उपपत्स्यते, तत्रापि खलु शस्त्रभ्यो यावत् कृत्वा द्वितीयमपि द्वितीयस्यां शर्करा प्रभायां यावद् उच्य द्वितीयमपि सरीसृपेषु उपपत्स्यते यावत्कृत्वा अस्याः रत्नप्रभायाः पृथिव्याः उत्कृष्टकालस्थितिके नरके नैरयिकतया उपपत्स्यते, यावत् उत्त्य संज्ञिषु उपपत्स्यते, तत्रापि खलु शस्त्रवध्यो यावत् कृत्वा असंज्ञिषु उपपरस्यते, तत्रापि खलु शस्त्रवध्यो यावत् कृत्वा द्वितीयमपि अस्याः रत्नम - भायाः पृथिव्याः परयोपमस्य असंख्येय मागस्थितिके नरके नैरयिकतया उपपत्स्यते स खलु ततो यावत् उच्य यानि इमानि खेवरविधानानि भवन्ति, तानि यथा-वर्मरक्षिणाम्, लोपपक्षिणाम्, समुद्र क्षिगाम्, विपक्षिणाम् तेषु अनेक शतसहस्रं कृत्वः उद्भुत्य उद्धृत्य तत्रैव तत्रैव भूयो भूयः प्रत्यायास्यति सर्वत्रापि खलु शस्त्रवध्यो दाहव्युकान्त्या कालना से कालं कृत्वा यानि इमानि भुजपरिसर्पविधानानि भवन्ति तानि यथा - गोधानाम्, नकुलानाम्, यथा मज्ञापनापदे यावत् जाहकानाम्, तेषु अनेकशतसहस्रकृत्वः शेषं यथा खेवराणाम् यावत् कृत्वा यानि इमान उरः परिसर्पविधानानि भवन्ति, तानि यथा - अहीनाम्, अनगराणाम्, आशालिकानाम्, महोरगाणाम्, तेषु अनेकशतसहस्र कृत्वो यावत् कृत्वा यानि इमानि चतुष्पदविधानानि भवन्ति, तानि यथा - एकखुराणाम्, द्विखुराणाम् गण्डीपदानाम्, सनखपदानाम्, तेषु अनेकशतसहस्रकृत्वो यावत् कृत्वा यानि इमानि जलचरविधानानि भवन्ति तानि यथा - मत्स्यानाम्, कच्छपानाम्, यावत् शिशुमाराणाम् तेषु अनेकशतसहस्रकृत्वो यावत् कृत्वा यानि इमानि चतुरिन्द्रियविधानानि भवन्ति तानि यथा - अन्धिकानाम्, पौत्रिकाणाम् यथा प्रज्ञापनापदे यावत् गोमय कृमीणाम्, तेषु अनेकशतसहस्र कृस्त्रः यावत् कृत्वा यानि इमानि त्रीवि यविधानानि भवन्ति तानि यथा - उपचितानाम्, यावत् हस्तिगुण्डानाम्, तेषु अनेक यावत् कृत्वा यानि इमानि द्वीन्द्रियविधानानि भवन्ति, तानि यथा- पुलाकृमीणाम् यावत् समुद्रलिक्षाणाम् तेषु अनेकशन यावत् कृपा यानि इमान वनस्पतिविधानानि भवन्ति, तानि यथा वृक्षाणाम्, गुच्छानाम् यात्रत् कुहुनानाम् तेषु अनेकशत यावत् प्रत्यायास्पति, बाहुल्येन च पुनः कटुकवृक्षेषु कटुकवल्लीषु सर्वत्रापि खलु शस्त्रवध्यो यावत् कुला यानि इमानि वायुकायिकविधानानि भवन्ति, तद्यथा-पात्रीवातानां यावत् शुद्धवातानाम् तेषु अनेकशतसहस्र यावत् कुश्वा यानि इमानि तेजस्काविक विधानानि भवन्ति तद्यथा - अङ्गाराणां यावत् सूर्यकान्तमणिनिश्रितानाम् तेषु अनेकशतसहस्रकुपो यावर कृपा यानि इमानि अका " , શ્રી ભગવતી સૂત્ર : ૧૧ ,
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy