SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ ८४६ भगवतीसूत्रे णणं रणा तञ्चपि रइसिरेण नोल्लाविर समाणे आमुरत्ते जाब मिसमिसेमाणे आयात्रणभूमिओ पचोकहइ' ततः खलु स सुमङ्गलोऽनगारो विमलवाहनेन राज्ञा तृतीयमपि वारं रथशिरसा-रथाग्रभागेन नोदितः प्रेरितः पातितः सन् आशुरक्तःक्रोधानल जाज्वल्यमानो यावत्-रुष्टः, क्रुद्धः, कुपितो, मिषमिषायमाण: आतापनभूमितः-आतापनस्थानात् प्रत्यारोहति-अवतरति, 'पञ्चोरुहिता तेयासमुग्घाएणं समोहणिहिइ' प्रत्यरुह्य-अवतीर्य, तेनःसमुद्घातेन समाहनिष्यति-तेजः समुद्घातं करिष्यति तेयासमुग्घाएणं समोहणित्ता सत्तश्याई पचोसक्किहिइ' तेजः समुद्धा तेन समवहत्य-समुद्घातं कृत्वा सप्ताष्टपदानि प्रत्यवष्वष्किष्यतेपश्चादपसरिष्यति, 'पञ्चोसकित्ता विमलवाहणं रायं सहयं सरई ससारहियं तवेणं तेएणं जाव मासरासिं करेहिइ' सप्ताष्टपदानि प्रत्यवष्वक्य-पश्चादपमृत्य, विमलवाहनं राजानं सहयम्-सघोटकम् , सरथम् , ससारथिकम्-सारथिसहितश्च, गंरगा तच्चपि रहसिरेणं नोल्लाविए समाणे आतुरत्ते जाव मिसि मिसेमाणे आयावणभूमीमो पच्चोरुहइ' विमलवाहनराजा द्वारा तृतीय बार भी रथ के अग्रभाग की चोट से गिराये गये वे सुमंगल अनगार क्रोध से आविष्ट होते हुए यावत् मिषमिषाते हुए आता. पन भूमि से नीचे उतर आवेंगे। पच्चोसहित्ता तेयासनुग्धाएणं समो. हणिहिइ' नीचे उतर कर वे तैजस समुद्घात करेंगे, 'तेया समुद्घाए णं समोहणित्ता सत्तटुपयाई पच्योतकिहिइ' तेजस समुद्घात करके वे सात आठ पैर पीछे हटेंगे, पच्चोसकित्ता विमलवाहणं रायं सहयं सरहं ससारहियं तवेग तेरणं जाव भासराप्ति करेहिई' पीछे हटकर उस विमलवाहन राजा को घोडे सहित, रथ सहित, और सारथिसहित आसुरत्ते जाव मिसिमिसेमाणे आयावणभूमिओ पच्चोहह" यारे श्री વાર વિમલવાહન શાજા રથના અગ્રભાગની ચેટ વડે તેમને નીચે પછાડશે, ત્યારે તે સમગલ અણગાર ક્રોધથી લાલપીળા આદિ થઈ જઈને આતાપનાलम ५२यी नीये २. “ पच्चोरुहिता तेयासमुग्घाएणं समोहणिहिइ" नाये उतरीन तसे तैस समुद्धात ४२. “ सेया समुग्घारणं समोहणित्ता सत्तद्वपयाई पच्चो सक्किहिइ " तेस सभुइधात ४शन तसा सात 2418 nai पाछ! ये “पञ्चो कित्ता विमलवाहणं राय सहय' सरह समारहिय' तवेणं तेएणं जाब भासरासि करेहिह" पाछ! डीने पातानी तन्य तो. લેશ્યાના એક જ આઘાત વડે, તેઓ વિમલવાહન જાને રથ, ઘેડા અને સારથિસહિત, કૂટાઘાતની જેમ, ભસ્મ કરી નાખશે. હવે ગૌતમ સ્વામી શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy