SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० २१ गोशालकगतिवर्णनम् ८४५ स्यात्तथा' टाहत्यम्-कूटस्येव पाषाणमययन्त्रस्येव आहत्या-आहननं यस्मिन् कर्मणि तदिव अपहत्य भस्मराशिं करिष्यामि, 'तए णं से विमलवाहणे राया सुमंगलेणं अणगारेणं एवं वुत्ते समाणे आसुरत्ते जाव मिसमिसेमाणे सुमंगलं अगगारं तच्चपि रहसिरेणं णोल्लावेदिइ' ततः खलु स विमलवाहनो राजा सुमंगलेन अनगारेण, एवं पूर्वोक्तरीत्या उक्तः सन् आशुरक्तः क्रोधानलजाजल्यमानः, यावत्-रुष्टः क्रुद्रः, कुपितो मिषमिषायमाणः दन्तरोष्ठदशनपूर्वकं मिष मिषशब्दमुच्चारयन् सुमङ्गलम् अनगारम् तृतीयमपि वारम् स्थशिरसा-रथाप्रभागेन नोदयिष्यति-प्रेरयिष्यति पातयिष्यति, 'तए णं से सुमंगले अणगारे विमलबाहकूडाहच्च' ये दो क्रियाविशेषण हैं। जिस भस्मक्रिया करने में एक ही आहनन हो वह एकाहत्य है। पाषाणमय मारक यंत्र का नाम कूट है -पाषाणमययंत्र के आहनन-आघात के जैसा जिस कर्म में आघात हो वह कूटाहत्य है। 'तए णं से विमलवाहणे राया सुमंगलेणं अणगारेणं एवं पुत्ते समाणे आसुरत्ते जाव मिसमिसेमाणे सुमंगलं अणगारं तच्चपि रहसिरेण णोल्लावेहिइ' विमलवाहन राजा जप सुमंगल अनगार से इस प्रकार कहेगा-तब वह क्रोध से लाल हो जावेगा क्रोधानल से जाज्ज्वल्यमान हो जावेगा यावत्-रुष्ट, क्रुद्ध, कुपित होकर वह अपने होठ को दांतों से चबाता हुमा बाद में मिष मिष शब्द का उच्चारण कर सुमंगल अनगार को तीसरी बार भी रथ के अग्रभाग से ठोकर देकर जमीन पर गिरा देगा। 'तए णं से सुमंगले अणगारे विमलवाह. ४२॥ नाभीA. मही“एगाहच्चं कूडाहच्च" मा में लियाविशेषण छ. २ ભમ્મક્રિયા કરવામાં એક જ આઘાત (પ્રહાર, ઝટકો) બસ થઈ પડે છે, તે ભસ્મક્રિયાનું નામ “એકાહત્ય” છે. પાષાણુમય મારયંત્રને ફૂટ કહે છે. આ કૂટ (પાષાણુમય મારકયંત્ર)નો જે આઘાત હોય છે. એ જે કમને मामात य छ, त भनु नाम टाळत्य छे. "तए णं से विमलवाणे राया सुमंगलेणं अणग रेणं एवं वुत्ते समाणे आसुरत्ते जाव मिसमिसेमाणे समंगलं अणगारं तच्चपि रहसिरेणं गोल्लावेहिइ" विमान २ सुमन अगाરનાં આ પ્રકારના વચને સાંભળીને કોધથી લાલપીળો થઈ જશે, કોંધાનલથી પ્રજવલિત થઈ જશે અને રૂસ્ટ, કુદ્ધ, કુપિત થઈને તે પિતાના દાંત વડે હઠ કરડશે, દાંત કચકચાવશે અને ધૂંઆપૂંઆ થઈને ત્રીજી વાર પણ રથના समा १३ ४२ भारी२ सुमन मारने नये ५७10. "तए ण से सुमंगले अणगारे विमलवाहणेणं रण्णा तच्चपि रहसिरेणं नोल्लाविए समाणे શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy