SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० २१ गोशालकगतिवर्णनम् ८४१ ततः खलु सुमङ्गालोऽनगारो विमलवाहनेन राज्ञा स्थशिरसा-रथाप्रभागेन नोदित:मेरितः पातितः सन् शनै शनैः उत्थास्यति, ‘उठेत्ता दोच्चंपि उट्टे बाहायो पगिज्झिय २ जाव आयावेमाणे विहरिस्सइ' उत्थाय, द्वितीयमपि वारम् ऊर्च बाहू प्रगृह्य प्रगृह्य यावत्-आतापनाभूमौ आतापयन विहरिष्यति, 'तए णं से विमलवाहणे राया सुमङ्गलं अणगारं दोच्चंपि रहसिरेणं णोल्लावेहिइ' ततः खलु स विमलवाहनो राजा सुमङ्गलम् अनगारं द्वितीयमपि वारम् रथशिरसा-रथानभागेन, नीदयिष्यति-प्रेरयिष्यति पातयिष्यतीत्यर्थः 'तए णं से सुमङ्गले अणगारे विमलवाहणेणं रन्ना दोच्चपि रहसिरेणं णोल्लाविए समाणे सणियं सणिय उद्दे हिई ततः खलु स सुमङ्गलोऽनशारो त्रिमल रहनेन राज्ञा द्वितीयमपि वारं रथः शिरसा-रथाप्रभागेन नोदित:-प्रेरितः पातितः सन् शनैः शनैः उत्थास्यति 'उठेना ओहिं पजेहिय' उत्थाय अधिम्-अवधिज्ञानम् प्रयोक्ष्यते-अवधेः दिइ' इस प्रकार विमलवाहन राजा द्वारा रथ के अग्रभाग से ठोकर देकर पीड़ित किये गये-गिराये गये वे सुमंगल अनगार पुनः धीरे २ उठेंगे-'उद्देत्ता दोच्चंपि उडू बाहाओ पगिज्झिय २ जाव आयावेमाणे विहरिस्सई और उठकर दुबारा भी ऊर्ध्वबाहु होकर आतापना भूमि में आतापना लेने में लग जावेगे । 'तए णं से विमलपाहणे राया सुमंगलं अनगारं दोच्चंपि रहसिरेणं णोल्लावेहिइ' तब वे विमलवाहन राजा पुनः सुमंगल अनगार को रथ के अग्रभाग की ठोकर देकर गिरावेंगे-'तए णं से सुमंगले अणगारे विमलवाहणेणं रन्ना दोच्चंपि रहसिरेणं णोल्ला. विए समाणे सणियं सणियं उठेहिई' इस प्रकार विमलवाहन राजा के द्वारा रथ के अग्रभाग से ठोकर देकर दुबारा भी गिराये गये वे सुमंगल अनगार धीरे २ उठ जावेगे, 'उहेत्ता ओहिं पजेहिइ' और उठकर पाडी नमामेवात सुभगत भार धीमे धीमे मा थरी. "उत्ता दोच्च पि उड्ढे बाहाओ पगिझिय २ जाव आयावेमाणे विहरिस्सई" मा थने तमा બીજી વાર હાથ ઉંચા કરીને, આતાપનભૂમિમાં આતાપના લેવા લાગી જશે. "तए णं से विप्रलवाहणे राया सुमंगलं अणगारं दोच्चपि रहसिरेणं णोल्लावेहिह" ત્યાર બાદ વિમલવાહન રાજા ફરીથી રથના અગ્રભાગની ઠેકર મારીને સમआM अशु॥२२ नये पाडी शे. “तए णं से सुमंगले अणगारे विमलवाहणेणं रन्ता दोच्चंपि रहसिरेणं णोल्ला विए समाणे सणियं सणिय उट्रेहि" मा प्रमाण વિમલવાહન રાજા વડે બીજી વાર પણ રથના અગ્રભાગની ઠોકર મારીને નીચે પાડી નંખાયેલા તે સુમંગળ અણગાર બીજી વાર પણ ધીમે ધીમે ઊભા થશે. " उद्वेत्ता ओहिं पउंजेहिइ" ही तसा पोताना भवधिज्ञानना प्रयास ४२. શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy