SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ ८४० भगवतीसूत्रे सुभूमिभागस्स उज्जाणस्स अदूरसामंते रहवरियं करेमाणे सुमंगलं अणगार छ छडे जाव आयावेनाणं पासेहि। ततः खलु स विमलवाहनो राजा सुभूमिभागस्य उद्यानस्य अदूरसा मन्ते - नाविदुरप्रत्यासन्ने रथचर्या - रथक्रीडां कुर्वन सुमङ्गलम् अनगारं षष्ठपण्ठेन यावत्प्रतिक्षिप्तेन निरन्तरेण तपःकर्मणा आत्मानं भावयन्तम् आताप उर्ध्व बाहू प्र प्र आतापयन्तम् द्रक्ष्यति, 'पालिता आतुरते जाव मितिमिसेमाणे सुमङ्गलं भणारं रहसिरेगं गोल्लावेहि' दृष्टा अशुरको यावत्-रुष्टः क्रुद्धः कुपितो मिषमिषायमाणः दन्तैरोष्ठदशनपूर्वकं मिमिदमुच्चारयन् सुमङ्गलम् अनगारं स्थशिरसा स्थान नागेन नोदविष्यति - प्रेरयिष्यति, पीडयिष्यतोत्यर्थः, 'तर णं से सुमंगले अगगारे विवाहणं रन्ना रहसिरेण नोल्लारिए समाणे सणि सणियं उद्धेहिइ' ततः 'तणं विमलवाहणे राया सुभूमि भागहरु उज्जाणस्स आहूरसामंते रह चरियं करमाणे सुमंगलं अणगार छ छड्डेणं जाब आयावेमागं पासिहि ' रथक्रीड़ा करते हुए वह उन सुमंगल अनगार को निरन्तर छड छड की तपस्या से आत्मा को भावित अवस्था में आतापना भूमि में ऊर्ध्व बाहु होकर आतापना लेते हुए देखेगा । 'पासिता आसुरते जाव मिसमिसेमाणे सुमंगलं अणगार रहसिरेणं गोल्ल । वेहि' उन्हें देखकर वह क्रोध से तमतमा उठेगा यावत् रुष्ट, क्रुद्ध कुपित हुआ वह अपने दांतों से अपने होठ को उसता हुआ क्रोध आवेग से विभिष शब्द का उच्चारण करके उन सुमंगल अनगार को रथ के अग्रभाग से टकर देगा- इससे उन्हें पीडित कर गिरा देगा । 'तए णं से सुमंगले अनगारे विमलवाहणं रत्ना रहसिरेणं नोल्लाविए समाणे सणियं २ उट्ठे 66 तर णं विमलवाहणे राया सुभूमिमा वस्त्र उज्जाणरस अदूरसामंते रहचरियं करेमाणे सुमंगलं अणगार छटुं छठे जाव आयावेमाणं पासिहिइ " २थडीडा કરતાં કરતાં તે સુમંગલ અણુગારને નિરન્તર છકે છઠ્ઠની તપસ્યા વડે આત્માને ભાવિત કરતા, આતાપના ભૂમિમાં બન્ને હાથ ઊંચા કરીને તાપના येतां लेशे "पासित्ता आसुरते जाव मिसिमिसेमाणे सुमंगलं अणगार रहसि - रेण गोस्लावेहिइ" तेने लेने ते घथी सासयीणा थर्म नशे, भने रुष्ट, કુદ્ધ અને કુપિત થઈને દાંત વડે પેાતાના હાઠ કરડશે અને ક્રોધથી ધુંઆકુંઆ થઈને તે પેાતાના રથના આગલા ભાગ વડે સુમંગલ અણુगारने ठो४र भारीने नीचे पाडी नामशे. "तए ण' से सुमंगले अणगारे विमलवाइरन्ना रहसिरेण नोल्लाविर समाणे सणियं २ उट्ठेहिइ" मा प्रार વિમલવાહન રાજા દ્વારા રથના અગ્રભાગની ઠોકરથી પીડિત કરાયેલ-નીચે શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy