SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० २१ गोशालकगतिवर्णनम् ८३७ प्रतिपन्नाः सन्ति, 'तं विरमंतु णं देवाणुप्पिया! एयस्स अट्ठस्स अफरणयाए' भो देवानुमियाः ! तत्-तस्मात्कारणात् विरमन्तु खलु भवन्तः एतस्य-पूर्वोक्तस्य अर्थस्य-निर्ग्रन्थविरुद्धाचरणरूपस्य अकरणतया-अकरणेन अकरणरूपविरमणं कुर्वन्तु, श्रमणविरुद्धाचरणं भवद्भिर्न कर्तव्यम्, 'तए णं विमलाहणे राया तेहि बहुहिं राईसर जाव सत्यवाहप्पभिईहिं एयमी विन्नत्ते समाणे नो धम्मो त्ति नो तवो त्ति मिच्छा विणएणं एयमदं पडिसुणेहिइ' ततः खलु स विमलवाहनो राजा तैः बहुभिः राजेश्वर यावत्-सार्थवाह प्रभृतिभिः एतमर्थम्-पूर्वोक्तं मुनीनामपमा. नादिरूपम् विज्ञापितः सन् नो धर्मोऽस्ति नो वा तपोऽस्ति इत्युक्त्वा मिथ्या. विनयेन-मिथ्यात्मकविनयेन, एतमर्थम्-पूर्वोक्तार्थम् प्रतिश्रोष्यति-स्वीकरिष्यति । उनकी अविनयकर ने रूप प्रवृत्ति को, या उनके प्रति विरुद्ध आचरण करनेरूप प्रवृत्ति को अपना रहे हैं । 'तं विरमंतु णं देवाणुप्पिया! एयरस अट्ठस्स अकरणयाए' इसलिये हमारी प्रार्थना यही है कि अब आप श्रमण निर्ग्रन्थों के प्रति की जा रही इस प्रवृत्ति से दूर हो जावे अर्थात् आप अब इस प्रवृत्ति को न करें । 'तए णं विमलवाहणे राया तेहिं बहुहिं राईसर जाव सत्यवाहप्पभिईहिं एयम विन्नत्ते समाणे, नो धम्मोति नो तयो त्ति, मिच्छाविणएणं एयम8 पडिसुणेहिइ' इस प्रकार से उन अनेक राजेश्वर यावत् सार्थवाह आदिकों द्वारा इस अर्थ को निवेदित हुए-मुनिजनों के अपमान अदिरूप को समझाया गया। विमलवाहनराजा 'न धर्म है, न तप है' ऐसा विचार करके मिथ्याविनय सेऊपरी मन से दिखावटीरूप से-मुनिजनों के विरुद्धाचरण नहीं करनेरूप તેમને અવિનય કરવા રૂપ અથવા તેમની વિરૂદ્ધ આચરણ કરવા રૂપ જે प्रवृत्ति मा५ ४३री २ा छ।, “तं विरमंतुणं देवाणुप्पिया! एयस्म अदुस्स अक. रणयाए" प्रवृत्ति मा५ मध ४२ हो, मेवी वानुप्रिय ! अमे मापन પ્રાર્થના કરીએ છીએ હવે થી આપ તે પ્રકારની પ્રવૃત્તિ ન કરે, એવી समारी मापन विनती छे. "तए णं विमलवाहणे राया तेहि बहुहि' राईसर जाव सत्थ वाहप्पभिईहिं एयमढे विनत्ते समाणे नो धम्मो त्ति, नो तवो त्ति, मिच्छाविणएणं एयम पडिसुणेहिइ' क्यारे २१२श्वरोथा बसावारी :તના લોકો દ્વારા તે વિમલવાહન રાજાને આ પ્રમાણે પ્રાર્થના કરવામાં આવશે-મુનિજનેનું અપમાન આદિ નહીં કરવાનું સમજાવવામાં આવશે, ત્યારે વિમલવાહન રાજાના મનમાં એવો વિચાર આવશે કે “ધર્મ પણ નથી અને તપ પણ નથી” આ પ્રકારને વિચાર કરીને ખેટા વિનયભાવપૂર્વકખરા દિલથી નહી, પણ માત્ર શબ્દોચ્ચાર દ્વારા, માત્ર દેખાવ કરવાને માટે શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy