SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ ८३६ भगवती सूत्रे प्रतिपन्नाः सन्ति- तथाहि भवन्तः अप्येकान् निर्ग्रन्थान् आक्रोशन्ति, यावत्अप्येकान् निर्ग्रन्थान् निर्विषयान् कुर्वन्ति इति, 'तं नो खलु एयं देवाणुपियाणं सेयं, नो खलु एयं अहं सेयं, नो खलु एयं रज्जस्प वा जाव जणवयस्स वा सेयं' तत् तस्मात् कारणात् नो खलु एतद्-निर्ग्रन्थविरुद्धाचरणं देवानुमियाणाम् भक्तां श्रेयः - कल्याणकरं भवेत्, नो वा खजु एात् तद् विरुद्धाचरणम् अस्माकं श्रेयः - कल्याणकरं भवेत् नो वा खलु एतद् तद् विरुद्धाचरणम् राज्यस्य वा, , राष्ट्रस्य वा, बलस्य वा वाहनस्य वा, पुरस्य वा अन्तःपुरस्य वा, जनपदस्य वा श्रेयः - कल्याणकारकम् भवेत्, 'जं णं देवाणुपिया ! समणेहिं निग्र्गयेहिं मिच्छे विडिवन्ना' भो देवानुप्रियाः । यत् खलु भवन्तः श्रमणैः निर्ग्रन्यैः सह मिथ्यात्वम् - अविनयत्वं विप्रतिपन्नाः तद् विरुद्धाचरणं श्रमण निर्ग्रन्थों के साथ जो विरुद्धाचरण करने में प्रवृत्त हो रहे हैं और कितने भ्रमण निर्ग्रन्थों की आप निन्दा कर रहे हैं, यावत् कितनेक श्रमण निर्ग्रन्थों को आपने देश से बाहर निकाल दिया है, 'तं नो खलु एयं देवाणुपिया सेयं, नो खलु एयं अम्हं सेयं, नो खलु एयं रजस्स वा जाय जणत्रयस्स वा सेयं' सो आपका यह श्रमण निर्ग्रन्थों के प्रति हो रहा विरुद्ध आचरण आप देवानुमिय के लिये कल्याणकर नहीं है, न हम लोगों के लिये कल्याणकारक है, न यह राज्य के लिये, यावत् न यह जनपद के लिये कल्याण करनेवाला है । यावत् शब्द से यहां यह पूर्वोक्त पाठ - 'राष्ट्रस्य वा, बलस्य वा, वाहनस्य वा, पुरस्य वा अन्तःपुरस्य वा ' संगृहीत हुआ है। 'जं णं देवाणुनिया समणेहिं निग्गयेहिं मिच्छं त्रिप्पडिबन्ना' जो आप देवानुप्रिय ! श्रमण निर्ग्रन्थों के साथ मिध्यात्वभाव को શ્રમણ નિયથા પ્રત્યે મિથ્યાભાવ ધારણ કરીને કૈટલાક શ્રષણનિયથાની નિંદા કરી રહ્યા છે, કેટલાકના ઉપહાસ કરી રહ્યા છે, ઇત્યાદિ પૂર્વોક્ત કથન-એટલે કે આપ કેટલાક શ્રમણ નિગ્રથાને દેશમાંથી હાંકી કાઢો છે.” या उथन पर्यन्तनु समस्त उथन सहीं श्रह २ ले . " तं नो खलु एयं देवाणुपियाणं सेयं, ना खलु एयं अम्ह सेयं, नो खलु एयं रज्जस्स वा जाव जणवयरस वा सेयं” श्रमनिय थानी वि३द्धनुं यनु या वर्तन आपने માટે પણ કલ્યાણકારી નથી, અમારે માટે પણ કલ્યાણકારી નથી, રાજ્ય, राष्ट्र, मज, सेना, वार्डन, नगर भने ४नयहने भाटे यशु ते श्रेय२५२ नथी. "जं णं देवाणुपिया ! समणेहि निग्गंथेहि मिच्छ विप्पडिवन्ना" हे हेवानुપ્રિય ! આપ શ્રમણુ નિગ્રાની સાથે જે મિથ્યાભાવ ધારણ કરી રહ્યા છે શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy