SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ --- भगवतीस कल्याणकारकम् , नो खलु एतत्-निर्ग्रन्थविरुद्धाचरणम् विमलवाहनस्य राज्ञः श्रेयः कल्याणकर , नो खलु एनर-निग्रन्थविरुद्धाचरणम् राज्यस्य वा, राष्ट्रस्य वा, बलस्य वा-सेनाया वा, वाहनस्य-घोटकहस्त्यादेर्वा, पुरस्य वा, अन्तः पुरस्य वा, जनपदस्य-देशस्य वा श्रेष:-कल्याणजनकं भवेत् , किं तदित्याह'जं णं चिम वाहणे राया सभणेहि निग्गंथेहि मिच्छ विपडिबन्ने' यत् खलु विमलवाहनो राजा श्रमणैः निगे थैः सह मिथ्यात्वम् -विमतिपन्ना-प्रातः 'तं सेयं खलु देवाणुपिया ! अहं विगलवाइणं रायं एयम विनवित्तए ति कडु अन्नमनस्स अंतियं एयमढें पडिसुणेति' भो देवानुप्रियाः ! तत्-तस्मात् कारणात् श्रेयःकल्याणं खल्लु भवेत् अस्माकं यद् विमलवाइनं राजानम् एतमर्थम्-पूर्वोक्तार्थ विज्ञापयितुम्-निवेदयितुम् , इति कृत्वा-विमृश्य अन्योन्यस्य अन्त्रिक-समीपे एतविरुद्ध प्रवृत्ति न हमारे कल्याण की कारिका हो सकती है, न विमलवाहन राजाके कल्याण की कारक हो सकती है, न राज्य के राष्ट्र के, न घल के, न सेना वाहन-घोडे हाथी आदि के न पुरके, न अन्तः पुर के और जनपद के कल्याण की कारक हो सकती है । 'जं णं निग्गंथेहि विमलवाहणे राया समणेहिं निग्गंथेहि मिच्छं विपडिवण्णे' जो विमलवाहन राजाने श्रमण नियों के साथ ऐसा मिथ्याभाव धारण कर रखा है। 'त सेयं खलु देवाणुपिया! अम्हं विमल बाहणं रायं एयमहं विनवित्तए त्ति कटु अन्नमन्नत अतियं एयम पडिसुणेति' इसलिये हे देवानुप्रियो ! हम लोगों को यह श्रेय-उचित है या कल्याणप्रद है कि हमलोग इस बात को विमलवाहन राजा से निवेदित करें વિરૂદ્ધની પ્રવૃત્તિ આપણે માટે પણ કલ્યાણકારક નથી, વિમલવાહન રાજાને માટે પણ કલ્યાણકારક નથી, વળી તે પ્રકારનું શ્રમણે સાથેનું તેનું વર્તન રાજ્યને माटे, राष्ट्र भाटे, मन माटे, सेनान भाट, पालन (हाथी, घो। मालि) ને માટે, નગરને માટે, અંતઃપુરને માટે અને જનપદને માટે પણ કલ્યાણ नथी. "जं णं विमलवाहणे राया समणेहि निग्गंथेहि मिच्छ विप्पडिवन्ने" વિમલવાહન રાજાએ સાધુ નિગ્રંથની સાથે આ પ્રકારને જે મિથ્યાભાવ ધારણ यह छ, ते ४२ लयित नथी. “ तं व्यं खलु देवाणुप्पिया ! अम्ह विमलवाहणं राय एयमद्रं विनवित्तए तिकट्ट अन्नमन्नरस अंतियं एयमढे पडिसु. णेति" तथा 3 आनुप्रिया ! आपणे भाटे मे १ यित छ भने श्रेय२४२ છે કે આપણે આ બાબતમાં વિમલવાહન રાજાને સમજાવીને તેને તેમ કર તે શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy