SearchBrowseAboutContactDonate
Page Preview
Page 843
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० २१ गोशालक गतिवर्णनम् ८२९ ज्जिस्स' ततः खलु तस्य देवसेनस्य राज्ञोऽन्यदा कदाचित श्वेतः शङ्खतलविमलसन्निकाश:- शङ्खतल सदृशाच्छकान्तियुक्तः चतुर्द्दन्तो हस्तिरत्नम् श्रेष्ठहस्ती समुत्पत्स्यते । 'तर णं से देवसेणे राया तं सेयं संखतल विमलसन्निगासं चउद्दतं हस्थिरयणं दूरूढे समाणे सयदुवारं नगरं मज्झं मज्ज्ञेणं अभिक्खणं अभिक्खणं अइजाहिय निज्जाहिर य' ततः खलु स देवसेनो राजा तं श्वेतं शङ्खतलविमलसन्निकाशम् चतुर्दन्तम् हस्तिरत्नम् आरूढः सन् शतद्वारस्य नगरस्य मध्यमध्येनमध्यमागेन अनीक्ष्णम् अभीम - वारं वारम् अतिवास्यति, निर्यास्यति च 'तए णं सयदुवारे नपरे बहवे राईसर जाव पभिईओ अन्नमन्नं सहावे ति सद्दावित्ता एवं वहिंति' - ततः खलु शतद्वारे नगरे बइवो राजेश्वर यावत् तलवरसार्थवाहप्रभृतयः अन्योन्यं शब्दयन्ति आह्वयन्ति, अन्योन्यं शब्दयित्वा एवं वक्ष्यमाण सई' इसके बाद उस देवसेन राजा के यहां चार दांतोंवाला एक हस्तिरत्न उत्पन्न होगा । जो वर्ण में शुभ्र एवं शंख के मध्यभाग जैसी कान्ति से युक्त होगा । 'तए णं से देवलेणे राया तं सेयं संखतलविम. लसन्निगासं चउद्दतं हस्थिरयणं दूरूढे समाणे सयदुवारं नगरं मज्झ मझेणं अभिक्खणं २ अइजाहिर, निज्जाहिर य' तब वह देवसेन राजा उस शुभ्र एवं शंख के मध्य भाग जैसी कान्तिवाले चार दांतों से युक्त, श्रेष्ठ हाथी पर सवार होकर शतद्वार नगर के ठीक बीचोंबीच से होकर बाहर आवेगा एवं जावेगा । 'तए णं सयदुबारे नयरे वहवे राईसर. जाव भिईओ अन्नमन्नं सहावेंति, सद्दावित्ता एवं वधासी' तब उस शतद्वार नगर में अनेक राजेश्वर, तलवर, सार्थवाह आदि जन आपस में एक दूसरे को बुलावेंगे, और बुलाकर ऐसा विचार करेंगे इत्थिरयणे समुपस्सिइ' त्यार माह ते हेवसेन रामने त्यां यार हन्तुराजो વાળા એક હસ્તિરત્ન (ઉત્તમ હાથી) ઉત્પન્ન થશે. જે શુભ્ર વણુ વાળો તથા શખના મધ્યભાગના જેવી કાંતિવાળો હશે. तए णं से देवसेणे राया तं सेयं संखत विमलसन्निगासं चहत्थिरयणं दूरुढे समाणे सयदुवारं मज्ज मझेणं अभिक्खणं २ अइजाहिइ, निज्जाहिर य' त्यार माह ते देवसेन राम તે શુભ્ર અને શખના મધ્યભાગ જેવી કાંતિવાળા, ચાર દસ્તૂથળોવાળા શ્રેષ્ઠ હાથી પર સવાર થઈને શતદ્વાર નગરની વચ્ચે થઈને ગમનાગમન કરશે. " तर णं सयदुवारे नयरे बहवे राईसर जात्र पमिईओ अन्नमन्न' सहावे तिसद्दादित्ता एवं वयासी" त्यारे ते शतद्वार नगरभां ने रामेश्वरोथी सर्धने सार्थवाह પન્તના આગેવાના એક બીજાને ખેાલાવશે અને મેલાવીને એક બીજા સાથે શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy